________________
११०
जैन संस्कृत महाकाव्यों में भारतीय समाज (१) सामन्त राजा' (२) युवराज अथवा राजपुत्र (३) महामात्य (४) अमात्य (५) प्रधान मंत्री' (६) मंत्री (७) सचिव (८) पुरोहित (६) सेनापति चमूपति' (१०) सान्धिविग्रहिक' (११) आयुधागारिक१२ (१२) दैवज्ञ तथा दण्डनायक। आदिपुराण'५ तथा हेमचन्द्रकृत अभिधानचिन्तामणिकोश' में भी उपर्युक्त मन्त्रिमण्डल के अधिकांश पदाधिकारियों का उल्लेख मिलता है।
१. पूर्वोक्त, पृ० ८५-८६ २. वराङ्ग०, १५.२, १७.१४, २२.२ ३. परि०, ८.४१, द्वया०, ६.२६, हम्मीर०, ८.६७ ४. वराङ्ग०, २८.२, कीर्ति०, ३.४५, पद्मा०, ४.२० ५. वराङ्ग०, २३.५, चन्द्र०, १२.६७ ६. वराङ्ग०, १६.४६, १११, १५.२, चन्द्र०, १२.५७, धर्म०, ४.६२, परि०,
८.२,१४ कीर्ति०, २.६५, ६.४२, १.११३, हम्मीर०, ८.६६, ४.२१ वराङ्ग०, १६.११०, नेमि०, ६.१०, कीर्ति०, ३.७६, परि०, ८.२६,
हम्मीर०, ८.६७ ८. बराङ्ग०, १६११०, पम०, ४.२०, द्वया०, ३.८०, त्रिषष्टि०, २.४.३३,
हम्मीर०, २.२२, ८.५७ ६. वराङ्ग०, २८.२, चन्द्र०, २.३४, १५.६१, षिष्टि०, २.४.३४, ३५६ १०. वराङ्ग०, १७.१४, चन्द्र०, १५.६७, द्वया०, ८.६०, त्रिषष्टि०; २.४.१६४ ११. आगे देखें, पृ० ११४-१५ १२. द्वया०, १७.४४ १३. हम्मीर०, ६.१ १४. वराङ्ग०, १५.२, १७.१०
नेमि०, ६.१० १५. द्रष्टव्य-नेमिचन्द्र शास्त्री, आदिपुराण में०, पृ० ३५२-५५ १६. तु०-अमात्य सचिवो मन्त्री-महामात्रप्रधानानि, पुरोधास्तु पुरोहितः ।
चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः । अभिधान०, ७१६-२५ । -अनुवादक तथा सम्पा०, विजयकस्तूरसूरि, अहमदाबाद, वि० स० २०१३, पृ० १६३-६४