SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ इत्यादि बहुप्रकारा लोकनिरपेक्षा कवीनां प्रवृत्तिः प्रवर्तते । साऽत्र संक्षेपात् प्रदर्श्यते । १- सतां भावानामनिबन्धनम् १. वसन्तऋतौ मालत्याऽभावोयथा"मालती विमुखश्च त्रो, विकासी पुष्पसम्पदाम् । आश्चर्य जातिहीनस्य , कथं सुमनसः प्रियाः ॥१॥" २. चन्दनवृक्षे पुष्प-फलयोरभावो यथा"सा छाया स च सुन्दरः परिमलस्ते कोमलाः पल्लवाः, भ्रान्तश्चन्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः । दृप्यद्दुष्टभुजङ्गसंगतिवशादापादमूलागतेरानीतं फलमन्यतोऽपि पथिकैः साशङ्कमास्वाद्यते ॥१॥" ३. मासस्य कृष्णपक्षे ज्योत्स्नायाः अभावो वर्तते, तथा मासस्य शुक्लपक्षे तिमिरस्य प्रभावो वर्तते । अत्र कृष्णपक्षे शुक्लपक्षे च यथा साहित्यरत्नमञ्जूषा-२४०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy