SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ चितरूपेण विकसितो नाभूत् । कुन्तकस्य समयः एकादशशताब्द्याः पूर्वार्धो मन्यते ।। औचित्यसम्प्रदायः औचित्यसम्प्रदायस्याचार्यः क्षेमेन्द्रः । औचित्याग्रहो भरतस्य नाट्यशास्त्रेऽपि वर्तते । अानन्दवर्धनोऽपि स्वीकृतवान् यत् रसस्य मौलिक रहस्यमौचित्यमिति अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥ ध्वन्यालोकः ३/१४ आचार्याभिनवगुप्तोऽपि औचित्यं ध्वनितत्त्वञ्च परस्परोपकारकरूपेणाङ्गीकृतवान् । क्षेमेन्द्रो ध्वनिवादी सन्नपि औचित्यं व्यापकतत्त्वरूपेणोद्भावयति । औचित्यविचारचर्चायां काव्यशास्त्रस्यान्य सिद्धान्तान् औचित्ये आत्मसात् कुर्वन् प्रोवाच अलंकारास्त्वलंकारा गुरणा एव गुरणाः सदा । औचित्यं रससिद्धस्य, स्थिरं काव्यस्य जीवितम् ।। क्षेमेन्द्रः उचितस्य भावः, औचित्यमित्येव स्वीकरोति"उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ।" साहित्यरत्नमञ्जूषा-२३८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy