SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ , कलिकाल - सर्वज्ञो हेमचन्द्रः, रुय्यकः, विद्याधरः, विद्यानाथः इत्यादयोऽपि ध्वनिसिद्धान्तप्रतिष्ठाने महत्त्वपूर्ण योगदानम कुर्वन् । पण्डितराजजगन्नाथोऽपि ध्वनिसम्प्रदायस्यान्तिमः प्रौढो ग्रन्थो रसगङ्गाधरः । ध्वनिसमर्थकः समजनि । ध्वनिविरोधकेष्वाचार्येषु मुकुटभट्टप्रतिहारेन्दु- धनञ्जयधनिक - कुन्तक-महिमभट्टानामुल्लेखनीयानि सन्ति । वक्रोक्तिसम्प्रदायः भारतीय काव्यशास्त्रे कुन्तकात् पूर्वम् अलंकारः काव्यस्य सर्वस्वम्, रीतिर्ध्वनिश्चात्मपदे प्रतिष्ठिते प्रास्ताम् । तथा च भरताचार्यैः ग्रानन्दवर्धनाचार्यैश्च रसस्य परिनिष्ठितं व्यवस्थितञ्च स्वरूपं प्रत्यपादि । आचार्य कुन्तक एव वक्रोक्तिसम्प्रदायस्य प्रवर्तयिता स्वीक्रियते । एते वक्रोक्तिमलंकाररूपेण तथा प्रकारान्तरेण ध्वनिरिति कथयित्वा सिद्धान्तद्वयं प्रति मूलतो ध्वनिसिद्धान्तं प्रति समादरमभिव्यञ्जयन्ति । रसस्तु मुक्तकण्ठेन समर्थ्यतेऽनेन । तथापि वक्रोक्तिवादस्संस्थापितः एतैर्वक्रोक्तिश्च मत्कृतिः, सामान्यजनकथनाद्भिन्ना, चमत्कार - साहित्यरत्नमञ्जूषा - २३६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy