SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ रसापकर्षका दोषाः, त्रिधा शास्त्रेषु वगिताः । शब्दार्थरसभेदैस्तु मयाऽप्यास्मिन् नियोजिताः ॥ ६॥ निरर्थका लक्षणहीना -ऽश्लील कर्णकटूक्तयः । नेयार्था - ग्राम्य-संदिग्धा ऽवाचकाः शब्ददूषरणम् ॥ १० ॥ / अपुष्टाः कष्टबोध्याश्च, ग्राम्याः पौनरुक्तयः । निर्हेतुकाश्च सम्प्रोक्ताः, साहित्ये दोष हेतवः ॥ ११ ॥ काव्ये रसस्य वैचित्र्यं, तत्र दोषोऽक्षमो मतः । यस्यार्थे काव्यसंसृष्टिः, दोषस्तत्र कथङ्करः ॥ १२ ॥ रसानां स्थायिभावानां स्वशब्दोक्तिश्च दूषरणम् । कष्टेन यदि सम्प्राप्तिः, सोऽपि तद्विधमाश्रितम् ॥ १३ ॥ 1 वर्णनीयरसापेक्षो, विभावादि न चेद् भवेत् । तदा दोषो रसे चोक्तः, काव्यतत्त्वमनीषिभिः ।। १४ ।। रसादेः पौनरुक्त्या च समुद्दीपनमन्यथा । सोऽपि दोषत्वमायाति, काव्ये रसविघातनात् ॥ १५ ॥ देशकालविरुद्धञ्च, रसविस्तारदर्शनम् । साहित्ये सरसे सोऽपि दोषत्वेन च वरितः ॥ १६ ॥ साहित्यरत्नमञ्जूषा - २१४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy