SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ * गद्यलक्षणम् * समासरहितमाद्यं पद्यभागयुतं परम् । श्रन्यदीर्घसमासोक्त तुर्यं चाऽल्पसमासकम् ॥ १॥ , गद्यकाव्यस्य चत्वारो भेदाः सन्ति । मुक्तकं, वृत्तगन्धिकं, उत्कलिकं, चूर्णकं चेति । तेषु प्रथमं समासरहितं मुक्तकं गद्यमस्ति । पद्यांशयुक्त तथा गद्यमपि युक्त च द्वितीयं वृत्तगन्धिकं गद्यमस्ति । तृतीयं दीर्घसमाससहितं उत्कलिकं गद्यमस्ति । यथा कादम्बरी - तिलकमञ्जरिग्रन्थादौ उत्कलिकं गद्यमस्ति । चतुर्थं च अल्पसमाससमेतं चूर्णकं गद्यम् अस्ति । * आख्यायिका * "कवेवंशकी तिगानं कथावृद्धिकथानकम् । वृत्तमन्यकवीनाञ्च भवेद् श्राख्यायिका क्रमे । " * चम्पूलक्षणम् * " गद्यपद्यात्मकं चम्पूः, काव्य - नाम्नाभिधीयते । " उदाहरणं यथा - पञ्चतन्त्रादयः । श्रव्यदृश्यविभागेन काव्यं यद् युगलात्मकम् । सुशीलसूरिणा रत्नमञ्जूषायां सुर्वारणतम् ॥ ॥ इति दृश्य-श्रव्यकाव्य - निरूपणम् ॥ साहित्यरत्नमञ्जूषा - २१२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy