SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थ - मष्टौ प्रोक्ताः शमोऽपि च ॥ १ ॥ एते प्रास्वादाङ्कुरमूलभूताः स्थिरतया वर्त्तमानाः स्थायिभावा नव । निवेदादयस्त्रयस्त्रिंशद् व्यभिचारि भावाश्च भावपदवाच्या । तदुक्तम् संचारिण प्रधानानि देवादिविषया रतिः । उबुद्धमात्र स्थायी च भाव इत्यभिधीयते ॥ विभावाः - ' रत्यादिस्थायिभावोद्बोधका विभावाः ।' ते च द्विप्रकाराः ग्रालम्बनोद्दीपन भेदाभ्याम् । यं प्रालंब्य रसोद्गमः भवति स 'श्रालम्बनविभावः' । ये च रसमुद्दीपयन्ति ते ' उद्दीपनविभावाः' । अनुभावाः- तत् तत् कारणैरुद्बुद्धं स्थायिभावं ये बहिः प्रकाशयन्ति तेऽनुभावाः । व्यभिचारिभावा: - ' रत्यादिस्थायिभावे ये प्रधानतया प्रभवन्ति वा प्रचलन्ति ते व्यभिचारिभावाः । अनौचित्येन प्रवृत्तेर्दुष्टा रसा रसाभासा दुष्टाभावा भावाभासाश्च । तत् प्रशान्ति भावस्य शान्तिः प्रशम्य - दवस्था । एवमादिपदेन भावस्योक्तरूपस्योदयः । उद्गमा साहित्यरत्नमञ्जूषा - १५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy