SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ यथा-'मगरणः' तद्स्वरूपज्ञेयार्थं 'मा-ता-रा'। sss पूर्वरूपाद् 'यगण, मगरण, तगण, रगण, जगण, भगण, नगण, सगरण' इत्यष्टनामानि सन्ति । तथा लघुः गुरुश्च संमिल्य दशैतानि ज्ञातव्याः । मात्राछन्दभिन्नानामन्येषां छन्दसां सौकर्याय गणवर्गः समुपदिष्टः शिष्टजनैः । गणश्चाष्टधा। तद्यथा-मगण, नगण, भगण, यगण, जगण, रगण, सगण, तगणभेदात् । तेषां स्वरूपं दर्शयति अनेनश्लोकेनमस्त्रिगुरुस्त्रिलघुश्च नकारो , भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः, सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥१॥ अन्यच्च आदिमध्यावसानेषु, भजसा यान्ति गौरवम् । यरता लाघवं यान्ति, मनौ तु गुरुलाघवम् ॥२॥ वर्णत्रयसमुदयो 'गरणः'। तत्र यस्मिन् गणे त्रयोऽपि वर्णा गुरवः सन्ति, सो 'मगरणः' मन्यते । यत्र त्रयो वर्णाः लघवः सन्ति, सो 'नगरणः' गण्यते । यत्र प्रथमो वर्णः साहित्यरत्नमञ्जूषा-२०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy