________________
अन्वयः
(हे) ण ! [हे तस्कर ! ] णण: त्वम् [मोक्षरतिस्त्वम् ] णा-ऽणम् [निर्गुणनिर्वेदनम्] णणम् [दुष्टजयम् ] गुणा-ऽणीणणम् [भूभूषणाऽक्षीणज्ञानदर्शनम्] णणाणणणम् [निर्वाणज्ञानाऽनिर्वाणज्ञानकृपम् ] णणा-ऽणूम् [कमलदललपन - जटारहितम् ] गुणा-ऽणौणम् [करेणुगमन-मायारतिरहितम् ] अर्हन्तम् [ श्रीतीर्थकरपरमात्मानम् ] सदा [ सर्वदा] भज [ सेवस्व ] |
७२
अर्हत्स्तोत्रम्