________________
मनोरमा
णाणं णणमिति ।
हे ण ! = हे तस्कर ! → णो निर्गुणे जपे योग्ये दुष्टे क्रोडे च तस्करे ← [ ५८ ] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, त्वम् अर्हन्तम् = श्रीतीर्थकरपरमात्मानम् सदा = सर्वदा भज = सेवस्व इति क्रियाकारकसम्बन्धः ।
कीदृशस्त्वम् ? णण: णः = मोक्षः
णो मोक्षे ← [२३] इत्यनेकार्थतिलकः महीपसचिवरचित:, णः = रतिः रतिर्दक्षपदाग्रगः निर्वाणस्त्रिगुणाकारस्त्रिरेखो णः समीरितः ← [ ३३ ] इत्येकाक्षरीमातृकाकोशोऽज्ञातनिर्मितः, णे णो यस्य स णण: = मोक्षरति: अपवर्गाभिलाषुकत्वात् कारणवशाच्चौरत्वेऽपि निर्वाणेच्छुक इत्याशयः ।
अत्र ‘भज' इति क्रियापदम्, कः कर्ता ? ' त्वम्’, कं कर्मतापन्नम् ? ‘अर्हन्तम्’, कदा ? ‘सदा', किं सम्बोधनम् ? 'ण !', 'णण : ' कर्तुर्विशेषणमन्यानि कर्मणो विशेषणानि ।
कीदृशं श्रीअर्हन्तम् ? णा-ऽणम् ।
ण: = निर्गुण: अर्हत्त्वादर्हतो निर्गुणत्वेन सह तुल्यार्थित्वादिकमुक्तमस्माभिर्जिनेन्द्र स्तोत्रस्य मञ्जुलाभिधानायां स्वोपज्ञवृत्तौ (मङ्गलाचरणे पृ.-९) । णा = वेदना णा स्त्री रजन्यां जायायां वेदनायामपि स्मृता ← [६२] इत्येकाक्षरशब्दमालाऽमात्यमाधवविहिता, न विद्यते णा यस्य स अण: = वेदनारहितः सातस्यैवोदयात् ।
अणः
णश्चासावणश्चेति णा-ऽण: = निर्गुण-निर्वेदन:, तम् ।
पुनः कीदृशम् ? णणम् णः = दुष्टः णः = जय: णो निर्गुणे [णः] अर्हत्स्तुतिः
७१