________________
८०
(२) अमलैः - नास्ति मलं येषां ते इति अमलाः, तैः अमलैः। (नञ्.ब.व्री.)
चिन्तयित्वैवैमाचार्याः कथितेऽह्नि समाययुः । मुनयों वज्रसहिंतास्तत्पादांश्च ववन्दिरे ॥१९५॥ अन्वय :- आचार्याः एवं चिन्तयित्वा कथिते अह्नि समाययुः वज्रसहिताः च मुनयः तत्पादान् ववन्दिरे ।
समास :- (१) वज्रसहिताः - वज्रेण सहिताः इति वज्रसहिताः । (तृ. त.पु.)
(२) तत्पादान् - तेषाम् पादाः इति तत्पादाः, तान् तत्पादान् । (ष.त.पु.)
किं वः स्वाध्यायनिर्वाहों, भवर्ती गुरूदि । बभाषिरें देवगुरु प्रसादादितिं साधवः ॥ १९६ ॥ अन्वय :- किं वः स्वाध्यायनिर्वाहः भवति इति गुरुदिते साधवः देवगुरुप्रसादात् इति बभाषिरे ।
?
समास :- (१) स्वाध्यायनिर्वाह: - (A) स्वाध्यायः - पूर्ववत् । (B) स्वाध्यायस्य निर्वाह: इति स्वाध्यायनिर्वाहः । (ष. त.पु.)
(२) गुरूदिते - गुरुणा उदितम् इति गुरुदितम्, तस्मिन् गुरूदिते । (तृ.त.पु.)
(३) देवगुरुप्रसादात् देवगुरवः । (इ.द्व.)
-
(A) देवाश्च गुरवश्च इति
(B) देवगुरूणां प्रसादः इति देवगुरुप्रसादः, तस्मात् देवगुरुप्रसादात् । (ष.त.पु.)