SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८० (२) अमलैः - नास्ति मलं येषां ते इति अमलाः, तैः अमलैः। (नञ्.ब.व्री.) चिन्तयित्वैवैमाचार्याः कथितेऽह्नि समाययुः । मुनयों वज्रसहिंतास्तत्पादांश्च ववन्दिरे ॥१९५॥ अन्वय :- आचार्याः एवं चिन्तयित्वा कथिते अह्नि समाययुः वज्रसहिताः च मुनयः तत्पादान् ववन्दिरे । समास :- (१) वज्रसहिताः - वज्रेण सहिताः इति वज्रसहिताः । (तृ. त.पु.) (२) तत्पादान् - तेषाम् पादाः इति तत्पादाः, तान् तत्पादान् । (ष.त.पु.) किं वः स्वाध्यायनिर्वाहों, भवर्ती गुरूदि । बभाषिरें देवगुरु प्रसादादितिं साधवः ॥ १९६ ॥ अन्वय :- किं वः स्वाध्यायनिर्वाहः भवति इति गुरुदिते साधवः देवगुरुप्रसादात् इति बभाषिरे । ? समास :- (१) स्वाध्यायनिर्वाह: - (A) स्वाध्यायः - पूर्ववत् । (B) स्वाध्यायस्य निर्वाह: इति स्वाध्यायनिर्वाहः । (ष. त.पु.) (२) गुरूदिते - गुरुणा उदितम् इति गुरुदितम्, तस्मिन् गुरूदिते । (तृ.त.पु.) (३) देवगुरुप्रसादात् देवगुरवः । (इ.द्व.) - (A) देवाश्च गुरवश्च इति (B) देवगुरूणां प्रसादः इति देवगुरुप्रसादः, तस्मात् देवगुरुप्रसादात् । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy