SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ૮૯ (२) एकगुरुदीक्षिते (A) एकश्चासौ गुरुश्च इति एकगुरु: । (वि.पू.क.) (B) एकगुरुणा दीक्षितः इति एकगुरुदीक्षितः, तस्मिन् एकगुरुदीक्षिते । (तृ. त.पु.) (३) सुगुणे - शोभनाः गुणाः यस्य सः इति सुगुणः, तस्मिन् सुगुणे । (अव्य. ब. व्री.) आचार्याश्चिन्तयामासुरेतावैद्भिश्चं वासरैः । वज्रोऽस्मत्परिवारस्य, भावीं ज्ञातगुणः खलु ॥१९३॥ अन्वय :- आचार्याः च चिन्तयामासुः एतावद्भिः वासरैः खलु वज्रः अस्मत्परिवारस्य ज्ञातगुणः भावी । समास :- (१) एतावद्भिः - एतत् प्रमाणं येषां तानि इति एतावन्ति, तैः एतावद्भिः । (तद्धित) (२) अस्मत्परिवारस्य अस्माकम् परिवार: इति अस्मत्परिवारः, तस्य अस्मत्परिवारस्य । - (ष.त.पु.) (३) ज्ञातगुणः - ज्ञाताः गुणाः यस्य सः इति ज्ञातगुणः । (समा.ब.व्री.) वज्रमध्यापयामोऽर्थानधीतं .१४ उपेत्य पाठ्यतां याति", गुरोः शिष्योऽमलैर्गुणैः ॥१९४॥ अन्वय :- अथ अस्य हि यद् अनधीतं तद् वज्रम् अध्यापयामः अमलैः गुणैः शिष्यः गुरोः उपेत्य पाठ्यतां याति । । समास :- (१) अनधीतम् - न अधीतम् इति अनधीतम् । (नञ्.त.पु.) तद्येदस्य हि । o
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy