________________
૮૯
(२) एकगुरुदीक्षिते (A) एकश्चासौ गुरुश्च इति एकगुरु: । (वि.पू.क.)
(B) एकगुरुणा दीक्षितः इति एकगुरुदीक्षितः, तस्मिन् एकगुरुदीक्षिते । (तृ. त.पु.)
(३) सुगुणे - शोभनाः गुणाः यस्य सः इति सुगुणः, तस्मिन् सुगुणे । (अव्य. ब. व्री.)
आचार्याश्चिन्तयामासुरेतावैद्भिश्चं वासरैः । वज्रोऽस्मत्परिवारस्य, भावीं ज्ञातगुणः खलु ॥१९३॥ अन्वय :- आचार्याः च चिन्तयामासुः एतावद्भिः वासरैः खलु वज्रः अस्मत्परिवारस्य ज्ञातगुणः भावी ।
समास :- (१) एतावद्भिः - एतत् प्रमाणं येषां तानि इति एतावन्ति, तैः एतावद्भिः । (तद्धित)
(२) अस्मत्परिवारस्य अस्माकम् परिवार: इति अस्मत्परिवारः, तस्य अस्मत्परिवारस्य ।
-
(ष.त.पु.)
(३) ज्ञातगुणः - ज्ञाताः गुणाः यस्य सः इति ज्ञातगुणः । (समा.ब.व्री.)
वज्रमध्यापयामोऽर्थानधीतं
.१४
उपेत्य पाठ्यतां याति", गुरोः शिष्योऽमलैर्गुणैः ॥१९४॥
अन्वय :- अथ अस्य हि यद् अनधीतं तद् वज्रम् अध्यापयामः अमलैः गुणैः शिष्यः गुरोः उपेत्य पाठ्यतां याति ।
।
समास :- (१) अनधीतम् - न अधीतम् इति अनधीतम् । (नञ्.त.पु.)
तद्येदस्य हि ।
o