________________
८८
(२) महर्षयः - पूर्ववत् । (३) अनेकवाचनाभिः - (A) न एकाः इति अनेकाः ।
(नञ्.त.पु.) (B) अनेकाश्चामू: वाचनाश्च इति अनेकवाचनाः,
ताभिः अनेकवाचनाभिः । (वि.पू.क.) (४) गुरुसनिधौ - पूर्ववत् । तेऽभ्यधुः साधवोऽन्योऽन्यम्', गुरुं यदि विलम्बते । वज्रपार्श्वे तदा शीघ्रम्, श्रुतस्कन्धः समाप्यते ॥१९१॥ अन्वय :- ते साधवः अन्योन्यम् अभ्यधुः यदि गुरुः विलम्बते
__ तदा वज्रपार्थे श्रुतस्कन्धः शीघ्रं समाप्यते । समास :- (१) अन्योऽन्यम् - अन्यः अन्यः इति अन्योऽन्यम्,
तद् अन्योऽन्यम् । (इ.द्व.) । (२) वज्रपार्श्वे - वज्रस्य पार्श्वम् इति वज्रपार्श्वम्, तस्मिन् __ वज्रपार्थे । (ष.त.पु.) (३) श्रुतस्कन्धः - श्रुतमेव स्कन्धः इति श्रुतस्कन्धः ।
___ (अव.पू.क.) गुरुभ्योऽभ्यधिक वज्रम्, मेनिरें मुनयों गुणैः । एकगुरु दीक्षितें हिँ, सुगुणें मोदते गणः ॥१९२॥ अन्वय :- मुनयः गुणैः गुरुभ्यः अभ्यधिकं वजं मेनिरे हि
एकगुरुदीक्षिते सुगुणे गण: मोदते । समास :- (१) अभ्यधिकम् - अभितः अधिकः यस्मिन् कर्मणि
यथा स्यात्तथा इति अभ्यधिकम् । (सुप्सुप् स.)