________________
૮ર '
समास :- (१) जिंहितगतिः - जिसिता गतिः यस्य सः इति
जिसितगतिः । (समा.ब.वी.) (२) स्वस्वस्थाने - (A) स्वस्वम् पूर्ववत् । ___ (B) स्वस्वस्य स्थानम् इति स्वस्वस्थानम्, तस्मिन्
स्वस्वस्थाने । (ष.त.पु.) अभ्येत्यं चे गुरोर्दण्डमाददेहि ममार्ज च। तदँजो वन्दनैनोच्चैः, स्वभालमंवगुण्डयन् ॥१७७॥ अन्वय :- अभ्येत्य च गुरोः दण्डम् आददे उच्चैः वन्दनेन तद्रजः
स्वभालम् अवगुण्डयन् अंहि च ममार्ज। समास :- (१) स्वभालम् - स्वस्य भालम् इति स्वभालम्, तद्
स्वभालम् । (ष.त.पु.) (२) तद्रजः - तस्य रजः इति तद्रजः तद् तद्रजः ।
(ष.त. पु.) आसनस्थस्य चं गुरोः, पादौ प्रासुकवारिणां । क्षालयामास शिरसा, ववन्दे पादवारि च ॥१७८॥ अन्वय :- आसनस्थस्य च गुरोः पादौ प्रासुकवारिणा क्षालयामास
पादवारि च शिरसा ववन्दे ।। समास :- (१) आसनस्थस्य - आसने तिष्ठतीति आसनस्थः, तस्य
आसनस्थस्य । (उप.त.पु.) (२) प्रासुकवारिणा – (A) प्रासुकम् - पूर्ववत् । (B) प्रासुकं च तद् वारि च इति प्रासुकवारि, तेन
प्रासुकवारिणा । (वि.पू.क.) (३) पादवारि -पादयोः वारि इति पादवारि तद् पादवारि ।
(ष.त.पु.)