SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ૮ર ' समास :- (१) जिंहितगतिः - जिसिता गतिः यस्य सः इति जिसितगतिः । (समा.ब.वी.) (२) स्वस्वस्थाने - (A) स्वस्वम् पूर्ववत् । ___ (B) स्वस्वस्य स्थानम् इति स्वस्वस्थानम्, तस्मिन् स्वस्वस्थाने । (ष.त.पु.) अभ्येत्यं चे गुरोर्दण्डमाददेहि ममार्ज च। तदँजो वन्दनैनोच्चैः, स्वभालमंवगुण्डयन् ॥१७७॥ अन्वय :- अभ्येत्य च गुरोः दण्डम् आददे उच्चैः वन्दनेन तद्रजः स्वभालम् अवगुण्डयन् अंहि च ममार्ज। समास :- (१) स्वभालम् - स्वस्य भालम् इति स्वभालम्, तद् स्वभालम् । (ष.त.पु.) (२) तद्रजः - तस्य रजः इति तद्रजः तद् तद्रजः । (ष.त. पु.) आसनस्थस्य चं गुरोः, पादौ प्रासुकवारिणां । क्षालयामास शिरसा, ववन्दे पादवारि च ॥१७८॥ अन्वय :- आसनस्थस्य च गुरोः पादौ प्रासुकवारिणा क्षालयामास पादवारि च शिरसा ववन्दे ।। समास :- (१) आसनस्थस्य - आसने तिष्ठतीति आसनस्थः, तस्य आसनस्थस्य । (उप.त.पु.) (२) प्रासुकवारिणा – (A) प्रासुकम् - पूर्ववत् । (B) प्रासुकं च तद् वारि च इति प्रासुकवारि, तेन प्रासुकवारिणा । (वि.पू.क.) (३) पादवारि -पादयोः वारि इति पादवारि तद् पादवारि । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy