SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८१ समास :- (१) अलसायते - अलसः इव आचरति इति अलसायते । (नामधातु) (२) पाठालसः - पाठे अलसः इति पाठालसः । (स.त.पु.) अस्मदाकर्णनाशङ्की, लज्जितो माँ स्म भंदसौं । रोमाञ्चिताः शिष्यगुणराचार्या इत्यपासरन् ॥१७४॥ अन्वय :- अस्मदाकर्णनाशङ्की असौ लज्जितः मा भूत् स्म इति शिष्यगुणैः रोमाञ्चिताः आचार्याः अपासरन् । समास :- (१) अस्मदाकर्णनाशङ्की- (A) अस्माकम् आकर्णनम् इति अस्मदाकर्णनम् । (ष.त.पु.) (B) अस्मदाकर्णनम् आशङ्कते इति अस्मदाकर्ण . नाशङ्की । (उप.त.पु.) (२) शिष्यगुणैः - शिष्यस्य गुणाः इति शिष्यगुणाः, तैः शिष्यगुणैः । (ष.त.पु.) शब्देन महताचार्या श्चकुनै षेधिकीमर्थ । गुरूणां शब्दमाकर्योदस्थाद्वजोऽपि विष्टरात् ॥१७५॥ अन्वय :- अथ आचार्याः महता शब्देन नैषेधिकी चक्रुः गुरूणां शब्दम् आकर्ण्य वज्रः अपि विष्टरात् उदस्थाद् । उपेत्य जिहितगतिर्न यावत्प्राविशद् गुरु: । ताव॑तो वेष्टिको स्वस्वस्थाने वजों मुमोर्चचं ॥१७६॥ अन्वय :- उपेत्य च जिसितगतिः गुरुः यावत् न प्राविशद् तावत् वज्रः ताः वेष्टिकाः स्वस्वस्थाने मुमोचें ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy