SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ... ८० (२) महर्षयः - पूर्ववत् । (३) स्वाध्यायम् - पूर्ववत् । आचार्याचे विदाञ्चकैः, क्षणं स्थित्वा विमृश्य च। यथैर्ष वज्रबालाचनां ददतों ध्वनिः ॥१७१॥ अन्वय :- आचार्याः च क्षणं स्थित्वा विमृश्य च वाचनां ददतः वज्रबालर्षेः यथा एष ध्वनिः (इति) विदाञ्चक्रुः । समास :- (१) वज्रबालर्षेः - (A) वज्रः नाम यस्य सः वज्रनामा। (समा.ब.वी.) (B) बालश्चासौ ऋषिश्च इति बालर्षिः । (वि.पू.क.) (C) वज्रनामा चासौ बार्षिश्च इति वज्रबालर्षिः, तस्य वज्रबालर्षेः । (म.प.लो.क.) असौं पूर्वगतस्यैकादशाङ्ग्यो अपि वाचनाम् । यद्दत्त तत्किमध्यैष्ट', गर्भस्थों विस्मयामहे ॥१७२॥ अन्वय :- असौ पूर्वगतस्य एकादशाङ्ग्याः अपि वाचनां यद् दत्ते तत् गर्भस्थः किम् अध्यैष्ट (इति) विस्मयामहे । समास :- (१) पूर्वगतस्य - पूर्ववत् । (२) एकादशाङ्ग्याः - एकादशाङ्गी - पूर्ववत्, तस्याः एकादशाङ्ग्याः । (३) गर्भस्थः - गर्भे तिष्ठति इति गर्भस्थः । (उप.त.पु.) स्थविरैः पाठ्यमानोऽयमत एवालसायते । बाल्यांत्पाठालसं इति; ज्ञात्वाशिमं तदा वयम् ॥१७३॥ अन्वय :- अत एव स्थविरैः पाठ्यमानः अयम् अलसायते तदा बाल्यात् पाठालसः इति ज्ञात्वा वयम् अशिष्म ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy