________________
(२२) मयू.व्यं.क.- मयूरव्यंसकादिकर्मधारयसमासः । (२३) वि. उत्त. क. - विशेषणोत्तरपदकर्मधारयसमासः । (२४) वि. उभ.क.
विशेषणोभयपदकर्मधारयसमासः ।
(२५) वि. पू. क. विशेषणपूर्वपदकर्मधारयसमासः ।
(२६) व्यधि. ब. व्री.
व्यधिकरणबहुव्रीहिसमासः ।
-
6
-
(२७) व्यधि.ब.प.ब.व्री. - व्यधिकरणबहुपदबहुव्रीहिसमासः ।
( २८ ) ष.त. पु. षष्ठीतत्पुरुषसमासः ।
(२९) संख्या.ब.व्री. - संख्यार्थबहुव्रीहिसमासः ।
(३०) स.त.पु. - सप्तमीतत्पुरुषसमासः ।
(३१) समा.. - समाहारद्वन्द्वसमासः ।
(३२) समा. ब. व्री. - समानाधिकरणबहुव्रीहिसमासः । (३३) समा.ब.प.ब.व्री. - समानाधिकरणबहुपदबहुव्रीहिसमासः । (३४) सह.ब.व्री. - सहार्थबहुव्रीहिसमासः ।
(३५) सु.पू.क.- सुपूर्वपदकर्मधारयसमासः ।
(३६) सुप्सुप्स.
सुप्सुप्समासः ।
-
...... Ha
www