________________
समाससंकेतसूचिः
(१) अव.पू.क. - अवधारणपूर्वपदकर्मधारयसमासः ।
(२) अव्य. ब. व्री. अव्ययबहुव्रीहिसमासः ।
(३) अव्य.भा. अव्ययीभावसमासः ।
(४) इ.द्व. - इतरेतरद्वन्द्वसमासः ।
(५) उप.उत्त.क. - उपमानोत्तरपदकर्मधारयसमासः ।
-
-
(६) उप. त.पु. - उपपदतत्पुरुषसमासः । (७) उप.पू.क. - उपमानपूर्वपदकर्मधारयसमासः । (८) उप.ब. व्री. उपमानबहुव्रीहिसमासः । (९) एक. द्व. एकशेषद्वन्द्वसमासः । (१०) कु.पू.क. - कुपूर्वपदकर्मधारयसमासः । (११) च.त.पु. - चतुर्थीतत्पुरुषसमासः । (१२) तृ.त.पु. - तृतीयातत्पुरुषसमासः । (१३) द्विगु. क. द्विगुकर्मधारयसमासः । (१४) द्वि.त.पु. - द्वितीयातत्पुरुषसमासः । (१५) नञ्.त.पु. - नञ्तत्पुरुषसमासः । (१६) नञ्. ब. व्री. - नञ्बहुव्रीहिसमासः । (१७) पं.त.पु. - पञ्चमीतत्पुरुषसमासः । (१८) प्रादिक. - प्रादिकर्मधारयसमासः । (१९) प्रादितत्पु. - प्रादिविभक्तितत्पुरुषसमासः । (२०) प्रादि . ब. व्री. प्रादिबहुव्रीहिसमासः । (२१) म.प.लो.क. - मध्यमपदलोपिकर्मधारयसमासः ।
-
-
-