SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७८ (२) भिक्षार्थम् - पूर्ववत् । (३) आचार्यमिश्राः - आचार्याश्चामी मिश्राश्च इति आचार्यमिश्राः । (विशे.उत्त.क.) (४) बहिर्भूमौ - भूमेः बहिः इति बहिर्भूमिः, तस्यां बहिर्भूमौ । (पं.त.पु.) तस्थौ तु वजं एकाकी', पश्चाद्वसतिरक्षकः । सं साधूनां मण्डलेने, वेष्टिकाः सन्यवीविशत् ॥१६६॥ अन्वय :- वज्रः तु वसतिरक्षकः एकाकी तस्थौ पश्चाद् सः साधूनां वेष्टिकाः मण्डलेन सन् न्यवीविशत् । समास :- (१) वसतिरक्षकः - वसतिं रक्षतीति वसतिरक्षकः । (उप.त.पु.) (२) एकाकी - एक एव इति एकाकी । (तद्धित) एकादाकिन० ७।३।२७ इति आकिन् । आचार्य इव शिष्याणाम्', तासां मध्ये निषधं सः। वाचनां दातुमारेभे', प्रावृडम्भोधरध्वनिः ॥१६७॥ अन्वय :- आचार्यः शिष्याणाम् इव प्रावृडम्भोधरध्वनिः सः तासां मध्ये निषद्य वाचनां दातुम् आरेभे। समास :- (१) प्रावृडम्भोधरध्वनिः - (A) अम्भः धरति इति अम्भोधरः। (उप.त.पु.) (B) प्रावृषः अम्भोधरः इति प्रावृडम्भोधरः । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy