SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ समास :- (१) गच्छमध्ये - गच्छस्य मध्यम् इति गच्छमध्यम्, तस्मिन् गच्छमध्ये । (ष.त.पु.) (२) पदानुसारिलब्ध्या - पूर्ववत् । (३) सुस्थिरा - शोभना स्थिरा इति सुस्थिरा । (सु.पू.क.) (४) एकादशाङ्गी - पूर्ववत् । अधीयमानमश्रौषीयद्यपूर्वगताद्यपि । ततज्जग्राह भगवान्, वज्रों मेधाविनां वरः॥१६२॥ अन्वय :- मेधाविनां वरः भगवान् वज्रः यद् यद् अधीयमानम् ___ अपि पूर्वगतादि अश्रौषीद् तद् तद् जग्राह । समास :- (१) पूर्वगतादि - (A) पूर्वेषु गतम् इति पूर्वगतम् । (स.त.पु.) (B) पूर्वगतम् आदौ यस्मिन् तद् इति पूर्वगतादि, ___ तद् पूर्वगतादि। (व्यधि.ब.वी.) (२) मेधाविनाम् - मेधा अस्ति येषाम् इति मेधाविनः, तेषां मेधाविनाम् । (तद्धित)। या पठेति स्थविरो, वजं स्मास्तिदा हिं सः । किंचिदै गुणगुणारवम्, निद्रालुंरिवं निर्ममें ॥१६३॥ अन्वय :- यदा स्थविराः पठ इति वज्रम् आहुः स्म तदा हि सः निद्रालुः इव किंचिद् गुणगुणारवं निर्ममे । समास :- (१) गुणगुणारवम् – गुणगुणः आरवः इति गुणगुणारवः, तं गुणगुणारवम् । (वि.पू.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy