________________
समास :- (१) गच्छमध्ये - गच्छस्य मध्यम् इति गच्छमध्यम्,
तस्मिन् गच्छमध्ये । (ष.त.पु.) (२) पदानुसारिलब्ध्या - पूर्ववत् । (३) सुस्थिरा - शोभना स्थिरा इति सुस्थिरा ।
(सु.पू.क.)
(४) एकादशाङ्गी - पूर्ववत् । अधीयमानमश्रौषीयद्यपूर्वगताद्यपि । ततज्जग्राह भगवान्, वज्रों मेधाविनां वरः॥१६२॥ अन्वय :- मेधाविनां वरः भगवान् वज्रः यद् यद् अधीयमानम्
___ अपि पूर्वगतादि अश्रौषीद् तद् तद् जग्राह । समास :- (१) पूर्वगतादि - (A) पूर्वेषु गतम् इति पूर्वगतम् ।
(स.त.पु.) (B) पूर्वगतम् आदौ यस्मिन् तद् इति पूर्वगतादि,
___ तद् पूर्वगतादि। (व्यधि.ब.वी.) (२) मेधाविनाम् - मेधा अस्ति येषाम् इति मेधाविनः,
तेषां मेधाविनाम् । (तद्धित)। या पठेति स्थविरो, वजं स्मास्तिदा हिं सः । किंचिदै गुणगुणारवम्, निद्रालुंरिवं निर्ममें ॥१६३॥ अन्वय :- यदा स्थविराः पठ इति वज्रम् आहुः स्म तदा हि सः
निद्रालुः इव किंचिद् गुणगुणारवं निर्ममे । समास :- (१) गुणगुणारवम् – गुणगुणः आरवः इति गुणगुणारवः,
तं गुणगुणारवम् । (वि.पू.क.)