SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ૭૫ अन्वय :- खलु उपयोगविदुरः सः वज्रः तदावासे गत्वा पूर्ववत् च देवपिण्डं ज्ञात्वा हि न जग्राह । समास :- (१) तदावासे - पूर्ववत् । (२) देवपिण्डम् - पूर्ववत् । (३) पूर्ववत् - पूर्वम् इव इति पूर्ववत् । (तद्धित) (४) उपयोगविदुरः - उपयोगे विदुरः इति उपयोगविदुरः । __ (स.त.पु.) वज्रार्य पूर्वसुहृदे, विद्यामाकाशगामिनीम् । प्रदर्दूस्तोषभार्जस्तै , स्वं स्वं स्थानमथों ययुः ॥१६०॥ अन्वय :- अथो तोषभाजः ते पूर्वसुहृदे वज्राय आकाशगामिनी विद्यां प्रददुः स्वं स्वं स्थानं ययुः । समास :- (१) पूर्वसुहृदे - पूर्वस्य (जन्मनः) सुहृद् इति पूर्वसुहृद्, तस्मै पूर्वसुहृदे । (ष.त.पु.) (२) आकाशगामिनीम् - आकाशे गमयति इत्येवंशीला इति आकाशगामिनी, ताम् आकाशगामिनीम् । (उप.त.पु.) (३) तोषभाजः - तोषं भजन्ते इति तोषभाजः । (उप.त.पु.) भजो विण् ५।१।१४६ विण् प्रत्ययः । ततों विहरतों गच्छमध्ये वज्रस्य चाभवत् । पदानुसारिलब्ध्यात्ता, सुस्थिरै कादायपिं ॥१६१॥ अन्वय :- ततः च गच्छमध्ये विहरतः वज्रस्य पदानुसारिलब्ध्या आत्ता एकादशाङ्गी अपि सुस्थिरा अभवत् ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy