________________
७४
समास :- (१) वैक्रियलब्ध्याख्याम् - (A) वैक्रियं (शरीरं) करोति
इति वैक्रियकृत् । (उप.त.पु.)
(B) वैक्रियकृत् लब्धिः इति वैक्रियलब्धिः । (म.प.लो.क.)
(C) वैक्रियलब्धि: आख्या यस्याः सा इति वैक्रियलब्ध्याख्या, तां वैक्रियलब्ध्याख्याम् । (समा.ब.व्री.)
(२) तोषभृतः - तोषं बिभ्रति इति तोषभृतः । (उप.त.पु.) (३) क्लृप्तमायायाः क्लृप्ता चासौ माया च इति क्लृप्तमाया, तस्या: क्लृप्तमायाया: । (वि.पू.क.)
ज्येष्ठ माँस्यन्यद वज्रों, विहरं बहिर्भुवि । नैगमीभूर्य
तैर्देवैर्धृतपूरैर्न्यमन्त्र्यते ॥ १५८ ॥
अन्वय :- अन्यदा च ज्येष्ठे मासि बहिर्भुवि विहरन् वज्रः तैः देवैः नैगमीभूय घृतपूरैः न्यमन्त्र्यत ।
समास :- (१) बहिर्भुवि - भुवः बहिः इति बहिर्भूः, तस्यां बहिर्भुवि । (ष.त.पु.)
(२) नैगमीभूय – (A) न नैगमाः इति अनैगमाः ।
-
(नञ्.त.पु.)
(B) अनैगमाः नैगमाः भूत्वा इति नैगमीभूय (गति.त.पु.)
वज्रों गर्त्वा तदावा, देवपिण्डं चं पूर्ववत् । ज्ञाव ने खलु जग्राहोपैयोगविदुरों हि सः ॥१५९॥
ܐ