________________
૭૨
देवपिण्डः, साधूनां हि न कल्पते तस्मात् अनात्तपिण्डः
अपि गुरुसन्निधौ व्रजामि। समास :- (१) कूष्माण्डकादिकम् - कूष्माण्डकाः आदौ यस्मिन् तद्
कूष्माण्डकादिकम् । (व्य.ब.वी.) । (२) असम्भवि-न सम्भवि इति असम्भवि। (नञ्.त..) (३) उज्जयिनीक्षेत्रम् - (A) उज्जयिनी नाम यस्य तद्
इति उज्जयिनीनाम, (समा.ब.वी.) । . (B) उज्जयिनीनाम क्षेत्रम् इति उज्जयिनीक्षेत्रम् ।
(म.प.लो.क.) (४) अनिमेषाक्षाः - (A) नास्ति निमेष: ययोस्ते इति
अनिमेषे । (न.ब.वी.) (B) अनिमेषे अक्षिणी येषां ते इति अनिमेषाक्षाः ।
(समा.ब.वी.) (५) अभूस्पृक्चरणा: - (A) भुवं स्पृशतः इति भूस्पृशौ ।
(उप.त.पु.) (B) भूस्पृशौ चरणौ इति भूस्पृक्चरणौ। (वि.पू.क.) (C) न स्तः भूस्पृक्चरणौ येषां ते अभूस्पृक्चरणाः ।
(नञ्.ब.वी.) (६) देवपिण्ड:-देवस्य पिण्डः इति देवपिण्डः। (ष.त.पु.) (७) अनात्तपिण्ड:-(A) न आत्तः इति अनात्तः । (नञ्त.पु.)
(B) अनात्तः पिण्डः येन सः इति अनात्तपिण्डः ।
___(समा.ब.वी.) (८) गुरुसन्निधौ - गुरोः सन्निधिः इति गुरुसन्निधिः, तस्मिन्
गुरुसन्निधौ । (ष.त.पु.)