________________
૭૧
समास :- (१) ससम्भ्रमेषु सम्भ्रमेण सह वर्तन्ते ये ते इति ससम्भ्रमाः, तेषु ससम्भ्रमेषु । (सह.ब.व्री.)
(२) भक्तादिदित्सया - (A) भक्तम् आदौ येषां तानि इति भक्तादीनि । (व्यधि. ब. व्री.)
(B) दातुम् इच्छा इति दित्सा (इच्छार्थक सन् + अ प्रत्ययः)
(C) भक्तादीनां दित्सा इति भक्तादिदित्सा, तया भक्तादिदित्सया । (ष. त.पु.)
(३) द्रव्यक्षेत्रकालभावैः - द्रव्यं च क्षेत्रं च कालश्च भावश्च इति द्रव्यक्षेत्रकालभावाः, तैः द्रव्यक्षेत्रकालभावैः । (इ.द्व.)
कूष्माण्डकादिकं द्रव्यम्, कुतो राद्धमंसम्भविं । इदर्मुज्जयिनी क्षेत्रम्, स्वभावादपिं कर्कशम् ॥ १५२ ॥ प्रावृर्षि प्रथमायां "चं, द्रव्यस्यास्यै कथपिं की । दातारोऽप्यनिमेषाक्ष, अभूस्पृक्चरणी इति ॥१५३॥ नियतं” देवपिण्डोऽयम्", साधूनां नें हिं" कल्पते । तस्मार्दैनात्तपिण्डोऽपिं व्रजामि गुरु सन्निधौ ॥१५४॥ (त्रिभिर्विशेषकम् )
२३
.२४
,
अन्वय :- असम्भवि राद्धं कूष्माण्डकादिकं द्रव्यं कुत: ? इदम् उज्जयिनीक्षेत्रं स्वभावात् अपि कर्कशम्, प्रथमायां च प्रावृषि अस्य द्रव्यस्य कथा अपि का ? दातारः अपि अनिमेषाक्षाः अभूस्पृक्चरणाः इति नियतम् अयं