________________
...
७०
(२) अम्बुवृष्टिम् - अम्बुनः वृष्टिः इति अम्बुवृष्टिः, ताम्
अम्बुवृष्टिम् । (ष.त.पु.) वज्रस्तदुपरोधेनं, वृष्टयभावेनं चाँचलत् । जगामं च तदावासम्, भक्तपानादिसुन्दरम् ॥१५०॥ अन्वय :- वृष्ट्यभावेन तदुपरोधेन च वज्रः अचलत् भक्तपानादि
सुन्दरं च तदावासं जगाम। समास :- (१) तदुपरोधेन - तेषाम् उपरोधः इति तदुपरोधः, तेन
तदुपरोधेन । (ष.त.पु.). (२) वृष्ट्यभावेन - वृष्टेः अभावः इति वृष्ट्यभावः,
तेन वृष्ट्य भावेन । (ष.त.पु.) (३) तदावासम् - तेषाम् आवासः इति तदावासः, तं
तदावासम् । (ष.त.पु.) (४) भक्तपानादिसुन्दरम् - (A) भक्तं च पानं च इति
भक्तपाने । (इ.द्व.) (B) भक्तपाने आदौ येषां ते इति भक्तपानादयः ।
(व्यधि.ब.वी.) (C) भक्तपानादिभिः सुन्दरः इति भक्तपानादिसुन्दरः,
तं भक्तपानादिसुन्दरम् । (तृ.त.पु.) ससम्भ्रमेषु देवेषु, तेषु भक्तादिदित्सयां । द्रव्यक्षेत्रकालभावैरुपयोगमदत्तं सः ॥१५१॥ अन्वय :- भक्तादिदित्सया ससम्भ्रमेषु तेषु देवेषु सः द्रव्यक्षेत्र
कालभावैः उपयोगम् अदत्त ।