SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ... ७० (२) अम्बुवृष्टिम् - अम्बुनः वृष्टिः इति अम्बुवृष्टिः, ताम् अम्बुवृष्टिम् । (ष.त.पु.) वज्रस्तदुपरोधेनं, वृष्टयभावेनं चाँचलत् । जगामं च तदावासम्, भक्तपानादिसुन्दरम् ॥१५०॥ अन्वय :- वृष्ट्यभावेन तदुपरोधेन च वज्रः अचलत् भक्तपानादि सुन्दरं च तदावासं जगाम। समास :- (१) तदुपरोधेन - तेषाम् उपरोधः इति तदुपरोधः, तेन तदुपरोधेन । (ष.त.पु.). (२) वृष्ट्यभावेन - वृष्टेः अभावः इति वृष्ट्यभावः, तेन वृष्ट्य भावेन । (ष.त.पु.) (३) तदावासम् - तेषाम् आवासः इति तदावासः, तं तदावासम् । (ष.त.पु.) (४) भक्तपानादिसुन्दरम् - (A) भक्तं च पानं च इति भक्तपाने । (इ.द्व.) (B) भक्तपाने आदौ येषां ते इति भक्तपानादयः । (व्यधि.ब.वी.) (C) भक्तपानादिभिः सुन्दरः इति भक्तपानादिसुन्दरः, तं भक्तपानादिसुन्दरम् । (तृ.त.पु.) ससम्भ्रमेषु देवेषु, तेषु भक्तादिदित्सयां । द्रव्यक्षेत्रकालभावैरुपयोगमदत्तं सः ॥१५१॥ अन्वय :- भक्तादिदित्सया ससम्भ्रमेषु तेषु देवेषु सः द्रव्यक्षेत्र कालभावैः उपयोगम् अदत्त ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy