SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६४ समास :- (१) द्वितीयमुनिना - द्वितीयश्चासौ मुनिश्च इति द्वितीयमुनिः, तेन द्वितीयमुनिना । (वि.पू.क.) । (२) ईर्याशुद्धिम् - ईर्यायाः शुद्धिः इति ईर्याशुद्धिः, तां ईर्याशुद्धिम् । (ष.त.पु.) तुषारोन्यततों दृष्टवा, त्रसरेणुनिभानपि। वज्रों निववृते च द्राँग्भीतोऽप्कायविराधनात् ॥१४८॥ अन्वय :- त्रसरेणुनिभान् अपि तुषारान् पततः दृष्ट्वा अप्कायविरा ___ धनात् भीत: च वज्रः द्राग् निववृते । समास :- (१) त्रसरेणुनिभान्-(A) त्रसानां रेणवः इति त्रसरेणवः । (ष.त.पु.) (B) त्रसरेणुभिः निभाः इति त्रसरेणुनिभाः, तान् त्रसरेणुनिभान् । (तृ.त.पु.) (२) अप्कायविराधनात्- (A) आपः काया यस्य सः इति अप्कायः । (समा.ब.वी.) (B) अप्कायस्य विराधनम् इति अप्कायविराधनम्, तस्मात् अप्कायविराधनात् । (ष.त.पु.) तुषारमात्रामप्यम्बुवृष्टिं देवी निरुध्ये ताम् । आह्वासत पुर्नवज्रम, वृष्टिनास्तीति भाषिणः॥१४९॥ अन्वय :- तुषारमात्राम् अपि ताम् अम्बुवृष्टिं निरुध्य वृष्टिः न अस्ति ___ इति भाषिणः देवाः पुनः वज्रम् आह्वासत । समास :- (१) तुषारमात्राम् - तुषारस्य मात्रा यस्याः सा इति तुषारमात्रा, तां तुषारमात्राम् । (व्यधि.ब.वी.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy