SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ૬૭ (B) तृणनिर्मितानि प्रावरणानि इति तृणप्रावरणानि । (म.प.लो.क.) (C) तृणप्रावरणैः छन्नः इति तृणप्रावरणच्छन्नः । (तृ.त.पु.) (D) कर्म कुर्वन्ति इति कर्मकृतः । (उप.त.पु.) कर्मकृतश्चामी जनाश्च इति कर्मकृज्जनाः । (वि.पू.क.) (F) सञ्चरन्तः कर्मकृज्जनाः यस्मिन् सः इति सञ्चरत्कर्मकृज्जनः । (समा.ब.वी.) (G) तृणप्रावरणच्छनश्चासौ सञ्चरत्कर्मकृज्जनश्च इति तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनः, तं तृण प्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम्। (वि.उभ.क.) (९) दिविषदः- दिवि सीदन्ति इति दिविषदः । (उप.त.पु.) (१०) वणिग्रूपा :- वणिजः रूपं येषां ते इति वणिग्रूपाः । (व्यधि.ब.वी.) वारिदै विरतप्रायें, तानाचार्यान्दिवौकसः। न्यमन्त्रयन्तं भिक्षार्थम् , हूस्ववन्दनपूर्वकम् ॥१४५॥ अन्वय :- वारिदे विरतप्राये दिवौकसः तान् आचार्यान् हुस्ववन्दन पूर्वकं भिक्षार्थं न्यमन्त्रयन्त । समास :- (१) वारिदे - वारि ददाति इति वारिदः, तस्मिन् वारिदे। (उप.त.पु.) (२) विरतप्राये - विरतेन प्रायः इति विरतप्रायः, तस्मिन् विरतप्राये । (तृ.त.पु.) .
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy