________________
૬૭ (B) तृणनिर्मितानि प्रावरणानि इति तृणप्रावरणानि ।
(म.प.लो.क.) (C) तृणप्रावरणैः छन्नः इति तृणप्रावरणच्छन्नः ।
(तृ.त.पु.) (D) कर्म कुर्वन्ति इति कर्मकृतः । (उप.त.पु.)
कर्मकृतश्चामी जनाश्च इति कर्मकृज्जनाः ।
(वि.पू.क.) (F) सञ्चरन्तः कर्मकृज्जनाः यस्मिन् सः इति
सञ्चरत्कर्मकृज्जनः । (समा.ब.वी.) (G) तृणप्रावरणच्छनश्चासौ सञ्चरत्कर्मकृज्जनश्च इति
तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनः, तं तृण
प्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम्। (वि.उभ.क.) (९) दिविषदः- दिवि सीदन्ति इति दिविषदः ।
(उप.त.पु.) (१०) वणिग्रूपा :- वणिजः रूपं येषां ते इति वणिग्रूपाः ।
(व्यधि.ब.वी.) वारिदै विरतप्रायें, तानाचार्यान्दिवौकसः। न्यमन्त्रयन्तं भिक्षार्थम् , हूस्ववन्दनपूर्वकम् ॥१४५॥ अन्वय :- वारिदे विरतप्राये दिवौकसः तान् आचार्यान् हुस्ववन्दन
पूर्वकं भिक्षार्थं न्यमन्त्रयन्त । समास :- (१) वारिदे - वारि ददाति इति वारिदः, तस्मिन् वारिदे।
(उप.त.पु.) (२) विरतप्राये - विरतेन प्रायः इति विरतप्रायः, तस्मिन्
विरतप्राये । (तृ.त.पु.) .