________________
૬૬
(C) विक्रेयवस्तूनां गोण्यः इति विक्रेयवस्तुगोण्यः । (ष.त.पु.)
(D) विक्रेयवस्तुगोणीनां परम्परा इति विक्रेयवस्तुगोणीपरम्परा । (ष.त.पु.)
(E) जवनच्छन्ना विक्रेयवस्तुगोणीपरम्परा यस्मिन् सः इति जवनच्छ्न्नविक्रेयवस्तुगोणीपरम्परः, तं जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम् । (समा.ब.व्री.)
(६) राद्धान्नोत्तीर्णपात्रीकम् (A) राद्धानि च तानि अन्नानि च इति राद्धान्नानि । (वि.पू.क.)
(B) उत्तीर्णाश्चामूः पात्र्यश्च इति उत्तीर्णपात्र्यः ।
(वि.पू.क.)
(C) राद्धान्नानाम् उत्तीर्णपात्र्यः यस्मिन् सः इति राद्धान्नोतीर्णपात्रीकः तं राद्धान्नोत्तीर्णपात्री
,
कम् । (व्य.ब.व्री.)
(७) भुञ्जानजनसंकुलम् – (A) भुञ्जानाश्च ते जनाश्च इति भुञ्जानजना: । (वि.पू.क.)
(B) भुञ्जानजनानां संकुलं यस्मिन् सः इति भुञ्जानजनसंकुलः, तं भुञ्जानजनसंकुलम् । (व्यधि.ब.व्री.)
(८) तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् – (A) तृणै: निर्मितानि इति तृणनिर्मितानि । (तृ.त.पु.)