________________
૬૫
(D) उत्पर्याणितबद्धाः अश्वाः वृषभाः यस्मिन् सः
इति उत्पर्याणितबद्धाश्ववृषभः, तम् उत्पर्या
णितबद्धाश्ववृषभम् । (समा०बहु.प.ब.वी.) (२) चरदौष्ट्रकम् - (A) उष्ट्राणां समूहः इति औष्ट्रकम् ।
(तद्धित) गोत्रोक्षवत्सोष्ट्र० ६।१।१२ अकञ्। (B) चरद् औष्ट्रकं यस्मिन् सः इति चरदौष्ट्रकः,
तं चरदौष्ट्रकम् । (समा.ब.वी.) (३) मण्डलीकृतशकटम् - (A) न मण्डलानि इति
अमण्डलानि । (नञ्.त.पु.) (B) अमण्डलानि मण्डलानि कृतानि इति
मण्डलीकृतानि । (गति.त.पु.) (C) मण्डलीकृतानि शकटानि यस्मिन् सः इति ___ मण्डलीकृतशकटः, तं मण्डलीकृतशकटम् ।
(समा.ब.वी.) (४) सन्निवेशितकेणिकम् - (A) सन्निवेशं कृताः इति
सन्निवेशिताः । (नामधातु + क्त प्रत्ययः) (B) सन्निवेशिताः केणिकाः यस्मिन् सः इति
सनिवेशितकेणिकः, तं सनिवेशितकेणिकम् ।
(समा.ब.वी.) (५) जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम्
(A) जवनैः छना इति जवनच्छना । (तृ.त.पु.) (B) विक्रेयाणि च तानि वस्तूनि च इति विक्रेयवस्तूनि ।
(वि.पू.क.)