SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ૬૫ (D) उत्पर्याणितबद्धाः अश्वाः वृषभाः यस्मिन् सः इति उत्पर्याणितबद्धाश्ववृषभः, तम् उत्पर्या णितबद्धाश्ववृषभम् । (समा०बहु.प.ब.वी.) (२) चरदौष्ट्रकम् - (A) उष्ट्राणां समूहः इति औष्ट्रकम् । (तद्धित) गोत्रोक्षवत्सोष्ट्र० ६।१।१२ अकञ्। (B) चरद् औष्ट्रकं यस्मिन् सः इति चरदौष्ट्रकः, तं चरदौष्ट्रकम् । (समा.ब.वी.) (३) मण्डलीकृतशकटम् - (A) न मण्डलानि इति अमण्डलानि । (नञ्.त.पु.) (B) अमण्डलानि मण्डलानि कृतानि इति मण्डलीकृतानि । (गति.त.पु.) (C) मण्डलीकृतानि शकटानि यस्मिन् सः इति ___ मण्डलीकृतशकटः, तं मण्डलीकृतशकटम् । (समा.ब.वी.) (४) सन्निवेशितकेणिकम् - (A) सन्निवेशं कृताः इति सन्निवेशिताः । (नामधातु + क्त प्रत्ययः) (B) सन्निवेशिताः केणिकाः यस्मिन् सः इति सनिवेशितकेणिकः, तं सनिवेशितकेणिकम् । (समा.ब.वी.) (५) जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम् (A) जवनैः छना इति जवनच्छना । (तृ.त.पु.) (B) विक्रेयाणि च तानि वस्तूनि च इति विक्रेयवस्तूनि । (वि.पू.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy