SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ૬૪ (२) वणिग्मूर्ती: - वणिजां मूर्तयः इति वणिग्मूर्तयः, ताः वणिग्मूर्ती: । (ष.त.पु.) उत्पर्याणितबद्धाश्ववृषभं दौष्टुम् । मण्डलीकृतशकटम्, सन्निवेशितकेणिकम् ॥१४२॥ 1 जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम् राद्धान्नोत्तीर्णपात्रीकम्ौं,भुञ्जानजनसङ्कुलम् ॥१४३॥ तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् । आवासं ते दिविषदों, वणिग्रूप विचक्रिरे ॥१४४॥ (त्रिभिर्विशेषकम् ) अन्वय :- वणिग्रूपाः ते दिविषदः उत्पर्याणितबद्धाश्ववृषभं चरदौष्ट्रकं मण्डलीकृतशकटं सन्निवेशितकेणिकं जवनच्छ्न्नविक्रेयवस्तुगोणीपरम्परं राद्धानोत्तीर्णपात्रीकं भुञ्जानजनसङ्कुलं तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् आवासं विचक्रिरे । "केणिका - वस्त्रकृतगृहम् " तम्बु इति भाषायाम् । केणिका पटकुट्यपि ॥६८१ ॥ गुणलयनिकार्या स्यात् । इत्यभिधाने । (६८२ ) समास :- (१) उत्पर्याणितबद्धाश्ववृषभम् – (A) उन्नतं पर्याणम् इति उत्पर्याणम् । (प्रादि कर्म . ) (B) उत्पर्याणं कृताः इति उत्पर्याणिताः (नामधातु + क्त प्रत्यय) (C) उत्पर्याणिताश्च ते बद्धाश्च इति उत्पर्याणितबद्धा: (वि.उभ.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy