________________
E१
(D) नास्ति भववैरागं यस्याः सा इति
अभववैरागा। (नञ्.ब.वी.) (E) अभववैरागा भववैरागा अभूत् इति
भववैराग्यभूत् । (गति.त.पु.) (३) गच्छाचार्यसन्निधौ - (A) गच्छस्य आचार्यः इति
गच्छाचार्यः । (ष.त.पु.) (B) गच्छाचार्यस्य सन्निधिः इति गच्छाचार्यसनिधिः,
तस्मिन् गच्छाचार्यसन्निधौ । (ष.त.पु.) पठदार्यामुर्खाच्छृण्वन्नान्येकादशापिं हि । पदानुसारौं भगवान्, वज्रोऽधीयाय धीनिधिः॥१३७॥ अन्वय :- पठदार्यामुखात् शृण्वन् धीनिधिः पदानुसारी भगवान्
वज्रः एकादश अपि अङ्गानि हि अधीयाय । समास :- (१) पठदार्यामुखात् - (A) पठन्त्यश्चामू: आर्याश्च इति
पठदार्याः । (वि.पू.क.) (B) पठदार्याणां मुखम् इति पठदार्यामुखम्, तस्मात्
__ पठदार्यामुखात् । (ष.त.पु) (२) पदानुसारी - पदम् अनुसरतीत्येवंशीलः इति
पदानुसारी । (उप.त.पु.) (३) धीनिधिः-धियः निधिः इति धीनिधिः । (ष.त.पु.) अष्टवर्षोऽभवद्वजों', यावदार्याप्रतिश्रये । ततो वसत्यामानिन्ये, हर्षभाग्भिर्महर्षिभिः ॥१३८॥