SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ E१ (D) नास्ति भववैरागं यस्याः सा इति अभववैरागा। (नञ्.ब.वी.) (E) अभववैरागा भववैरागा अभूत् इति भववैराग्यभूत् । (गति.त.पु.) (३) गच्छाचार्यसन्निधौ - (A) गच्छस्य आचार्यः इति गच्छाचार्यः । (ष.त.पु.) (B) गच्छाचार्यस्य सन्निधिः इति गच्छाचार्यसनिधिः, तस्मिन् गच्छाचार्यसन्निधौ । (ष.त.पु.) पठदार्यामुर्खाच्छृण्वन्नान्येकादशापिं हि । पदानुसारौं भगवान्, वज्रोऽधीयाय धीनिधिः॥१३७॥ अन्वय :- पठदार्यामुखात् शृण्वन् धीनिधिः पदानुसारी भगवान् वज्रः एकादश अपि अङ्गानि हि अधीयाय । समास :- (१) पठदार्यामुखात् - (A) पठन्त्यश्चामू: आर्याश्च इति पठदार्याः । (वि.पू.क.) (B) पठदार्याणां मुखम् इति पठदार्यामुखम्, तस्मात् __ पठदार्यामुखात् । (ष.त.पु) (२) पदानुसारी - पदम् अनुसरतीत्येवंशीलः इति पदानुसारी । (उप.त.पु.) (३) धीनिधिः-धियः निधिः इति धीनिधिः । (ष.त.पु.) अष्टवर्षोऽभवद्वजों', यावदार्याप्रतिश्रये । ततो वसत्यामानिन्ये, हर्षभाग्भिर्महर्षिभिः ॥१३८॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy