SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अन्वय :- इति स्वयम् एव निर्णीय सुनन्दा सदनं ययौ ते मुनयः अपि वज्रम् आदाय वसती प्रययुः । व्रतेच्र्छन पपौ स्तन्यम, वज्रस्तावद्वयों अपि । इत्याचा परिव्राज्य, साध्वीनां पुनराप्यते ॥१३५॥ अन्वय :- व्रतेच्छुः तावद्वयाः अपि वज्रः स्तन्यं न पपौ इति __ आचार्यैः परिव्राज्य पुनः सः साध्वीनाम् आर्ग्यत । समास :- (१) व्रतेच्छुः - व्रतम् इच्छति इति व्रतेच्छुः (उप.त.पु.) (२) तावद्वयाः - (A) तत्प्रमाणं यस्य इति तावत् । (तद्धित) (B) तावद् वयः यस्य सः इति तावद्वयाः । (समा.ब.वी.) उद्यद्भाग्यविशेषेणं, भववैराग्यभूद् भृशम् । सुनन्दोऽपि प्रवव्राज, तद्गच्छाचार्यसन्निधौ ॥१३६॥ अन्वय :- सुनन्दा अपि उद्यद्भाग्यविशेषेण भृशं भववैराग्यभूत् तद्गच्छाचार्यसन्निधौ प्रवव्राज । समास :- (१) उद्यद्भाग्यविशेषेण – (A) उद्यद् च तद् भाग्यं च इति उद्यद्भाग्यम् । (वि.पू.क.) (B) विशिष्टम् उद्यद्भाग्यम् इति उद्यद्भाग्यविशेषः, तेन उद्यद्भाग्यविशेषेण । (मयू.व्यं.क.) (२) भववैराग्यभूत्- (A) विगतो रागः यस्मात् सः इति विरागः । (प्रादि.ब.वी.) (B) विरागस्य भावः इति वैरागम् (तद्धित) । (C) भवस्य वैरागम् इति भववैरागम् । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy