________________
૫૯
दिनात्ययें पद्मिनींव, सद्य म्लानमुपेयु । हस्तविन्यस्तचिबुकाँ, सुनन्दैवमंचिन्तयत् ॥१३१॥
अन्वय :- दिनात्यये पद्मिनी इव सद्यः म्लानिम् उपेयुषी हस्तविन्यस्तचिबुका सुनन्दा एवम् अचिन्तयत् ।
समास :- (१) दिनात्यये दिनस्य अत्ययः इति दिनात्ययः, तस्मिन् दिनात्यये । (ष. त.पु.)
(२) हस्तविन्यस्तचिबुका - (A) हस्ते विन्यस्तः इति हस्तविन्यस्त: । (स. त.पु.)
(B) हस्तविन्यस्त: चिबुकः यया सा इति हस्तविन्यस्तचिबुका । (समा. ब. व्री.)
-
ད
भ्राता ममं प्रव्रजितो, भर्ता प्रव्रजितोऽर्थं । प्रव्रजिष्यतिं पुत्रोऽपिं प्रव्रजाम्यहमप्येतैः ॥१३२॥
?
अन्वय :- मम भ्राता प्रव्रजितः भर्ता प्रव्रजितः अथ मे पुत्रः अपि प्रव्रजिष्यति ततः अहम् अपि प्रव्रजामि ।
?
१४
नै भ्रातां न में भर्ता' नं मे पुत्रोऽपिं सम्प्रति । तन्ममपिं परिव्रज्यों, श्रेयसी" गृहवासतः ॥१३३॥ अन्वय :- भ्राता न मे भर्ता न सम्प्रति मे पुत्रः अपि न तत् मम अपि गृहवासतः परिव्रज्या श्रेयसी ।
समास :- (१) गृहवासत: गृहे वासः इति गृहवासः, तस्मात् गृहवासतः । (स.त.पु.)
स्वयमेवैर्ति निर्णीय, सुनन्दा सदनं ययौ । वज्रर्मंदार्यं वसतीम्ं, प्रययुर्मुनयोऽपिं तें ॥१३४॥
-