SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ૫૯ दिनात्ययें पद्मिनींव, सद्य म्लानमुपेयु । हस्तविन्यस्तचिबुकाँ, सुनन्दैवमंचिन्तयत् ॥१३१॥ अन्वय :- दिनात्यये पद्मिनी इव सद्यः म्लानिम् उपेयुषी हस्तविन्यस्तचिबुका सुनन्दा एवम् अचिन्तयत् । समास :- (१) दिनात्यये दिनस्य अत्ययः इति दिनात्ययः, तस्मिन् दिनात्यये । (ष. त.पु.) (२) हस्तविन्यस्तचिबुका - (A) हस्ते विन्यस्तः इति हस्तविन्यस्त: । (स. त.पु.) (B) हस्तविन्यस्त: चिबुकः यया सा इति हस्तविन्यस्तचिबुका । (समा. ब. व्री.) - ད भ्राता ममं प्रव्रजितो, भर्ता प्रव्रजितोऽर्थं । प्रव्रजिष्यतिं पुत्रोऽपिं प्रव्रजाम्यहमप्येतैः ॥१३२॥ ? अन्वय :- मम भ्राता प्रव्रजितः भर्ता प्रव्रजितः अथ मे पुत्रः अपि प्रव्रजिष्यति ततः अहम् अपि प्रव्रजामि । ? १४ नै भ्रातां न में भर्ता' नं मे पुत्रोऽपिं सम्प्रति । तन्ममपिं परिव्रज्यों, श्रेयसी" गृहवासतः ॥१३३॥ अन्वय :- भ्राता न मे भर्ता न सम्प्रति मे पुत्रः अपि न तत् मम अपि गृहवासतः परिव्रज्या श्रेयसी । समास :- (१) गृहवासत: गृहे वासः इति गृहवासः, तस्मात् गृहवासतः । (स.त.पु.) स्वयमेवैर्ति निर्णीय, सुनन्दा सदनं ययौ । वज्रर्मंदार्यं वसतीम्ं, प्रययुर्मुनयोऽपिं तें ॥१३४॥ -
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy