________________
૫૪
समास :- (१) अनृणः - न विद्यते ऋणं यस्य सः इति अनृणः ।
___(नञ्.ब.वी.)
(२) सुधीः - पूर्ववत् । यदि सङ्घमुपेक्षिष्य, कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारौं', दीर्घदीर्घतरः खलु ॥१२१॥ अन्वय :- यदि अहं मातुः कृपां कृत्वा सङ्घम् उपेक्षिष्ये तदा खलु
___ मम संसारः दीर्घदीर्घतरः स्यात् । समास :- (१) दीर्घदीर्घतरः - दीर्घाद् दीर्घतरः इति दीर्घदीर्घतरः ।
__ (प.त.पु.) इयं च धन्या माता , मेऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्याँ ह्यांपातमात्रज दुःखमयदः ॥१२२॥ अन्वय :- मे इयं च धन्या अल्पकर्मा माता प्रव्रजिष्यति अस्याः
हि आपातमात्रजम् अदः दुःखम् अपि उपेक्ष्यम् । समास :- (१) अल्पकर्मा - अल्पानि कर्माणि यस्याः सा इति
अल्पकर्मा । (समा.ब.वी.) (२) आपातमात्रजम् - (A) आपातम् एव इति
आपातमात्रम्। (मयू.व्यं.क.) (B) आपातमात्रात् जातम् इति आपातमात्रजम् ।
(उप.त.पु.) दीर्घदर्शी विमृश्यैवम्', वज्रों वज्रहढाशयः। प्रतिमास्र्थ इवं स्थानान्ने चचाल मनागर्पि ॥१२३॥
.
.
.)