SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ૫૪ समास :- (१) अनृणः - न विद्यते ऋणं यस्य सः इति अनृणः । ___(नञ्.ब.वी.) (२) सुधीः - पूर्ववत् । यदि सङ्घमुपेक्षिष्य, कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारौं', दीर्घदीर्घतरः खलु ॥१२१॥ अन्वय :- यदि अहं मातुः कृपां कृत्वा सङ्घम् उपेक्षिष्ये तदा खलु ___ मम संसारः दीर्घदीर्घतरः स्यात् । समास :- (१) दीर्घदीर्घतरः - दीर्घाद् दीर्घतरः इति दीर्घदीर्घतरः । __ (प.त.पु.) इयं च धन्या माता , मेऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्याँ ह्यांपातमात्रज दुःखमयदः ॥१२२॥ अन्वय :- मे इयं च धन्या अल्पकर्मा माता प्रव्रजिष्यति अस्याः हि आपातमात्रजम् अदः दुःखम् अपि उपेक्ष्यम् । समास :- (१) अल्पकर्मा - अल्पानि कर्माणि यस्याः सा इति अल्पकर्मा । (समा.ब.वी.) (२) आपातमात्रजम् - (A) आपातम् एव इति आपातमात्रम्। (मयू.व्यं.क.) (B) आपातमात्रात् जातम् इति आपातमात्रजम् । (उप.त.पु.) दीर्घदर्शी विमृश्यैवम्', वज्रों वज्रहढाशयः। प्रतिमास्र्थ इवं स्थानान्ने चचाल मनागर्पि ॥१२३॥ . . .)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy