SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ૫૫ अन्वय :- दीर्घदर्शी वढाशयः वज्रः एवं विमृश्य प्रतिमास्थः इव स्थानात् मनाग् अपि न चचाल । समास :- (१) दीर्घदर्शी - दीर्घ पश्यति इति दीर्घदर्शी । (उप.त.पु.) (२) वज्रढाशयः - (A) दृढः आशयः इति दृढाशयः। (वि.पू.क.) (B) वज्र इव दृढाशयः यस्य सः इति वज्रढाशयः। (उप.ब.वी.) (३) प्रतिमास्थः - प्रतिमा इव तिष्ठति इति प्रतिमास्थः । (उप.त.पु.) राजर्जाऽवादीत्सुनन्दै! त्वमपसर्प शिशुहसी । नागादीहूयमानस्त्वाम॑जानन्निवं मातरम् ॥१२४॥ अन्वय :- राजा अवादीत् सुनन्दे ! त्वम् अपसर्प त्वां मातरम् अजानन् इव आहूयमानः हि असौ शिशुः न आगात् । समास :- (१) अजानन् - न जानन् इति अजानन् । (नञ्.त.पु.) ततों राज्ञा धनगिरिः, प्राप्तावसरैमीरितः । रजोहरणमुत्क्षिप्य, जगावं मिताक्षरम् ॥१२५॥ अन्वय :- ततः राज्ञा प्राप्तावसरम् ईरितः धनगिरिः रजोहरणम् उत्क्षिप्य मिताक्षरम् एवं जगाद । समास :-*(१)प्राप्तावसरम् - प्राप्तः अवसरः यथा स्यात् तथा इति प्राप्तावसरम् । (समा.ब.वी.) * एतत्समासे यत्-तत्सर्वनामप्रयोगो नास्ति तथापि स बहुव्रीहिः कथ्यते, दृश्यताम् समाससुबोधिकायाम् नि. ६४ .....
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy