SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अन्वय :- ते ब्रह्मद्वीपवास्तव्याः इति तदन्वये ब्रह्मद्वीपिकनामानः श्रमणाः आगमोदिताः जाताः । समास :- (१) ब्रह्मद्वीपवास्तव्याः - (A) ब्रह्म नाम यस्य सः इति ब्रह्मनामा । (समा.ब.वी.) (B) ब्रह्मनामा द्वीपः इति ब्रह्मद्वीपः । (म.प.लो.क.) (C) ब्रह्मद्वीपे वास्तव्याः इति ब्रह्मद्वीपवास्तव्याः । (स. त. पु.) (२) तदन्वये-तेषाम् अन्वयः इति तदन्वयः, तस्मिन् तदन्वये। (ष. त. पु.) (३) ब्रह्मद्वीपिकनामानः - (A) ब्रह्मद्वीपे भवम् इति ब्रह्मद्वीपिकम् । (तद्धित) (B) ब्रह्मद्वीपिकं नाम येषां ते इति ब्रह्मद्वीपिकनामानः । (समा. ब. वी.) (४) आगमोदिताः - आगमे उदिताः इति आगमोदिताः । (स. त. पु.) इतश्च वज्रस्तत्रस्थः, क्रमेणा तु त्रिहायणः । तदा चं धनगिर्याधीस्तत्रं साधर्व आययुः ॥१००॥ अन्वय :- इतः च तत्रस्थः वज्रः क्रमेण त्रिहायणः अभूत् तदा च तत्र धनगिर्याद्याः साधवः आययुः।। समास :- (१) तत्रस्थः - तत्र तिष्ठति इति तत्रस्थः । (उप.त. पु.) (२) त्रिहायणः - त्रीणि हायनानि यस्य सः इति त्रिहायणः । (संख्या. ब. वी) चतुस्नेर्हायन० २।३।७४ णत्वं भवति । ...... -
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy