________________
समास :- (१) तटद्वये - तटयोः द्वयम् इति तटद्वयम्, तस्मिन्
तटद्वये। (ष. त. पु.) (२) सपरीवारः - परीवारेण सह वर्तते यः सः इति
सपरीवारः । (सह. ब. वी.) (३) परतीरभुवम् – (A) परं च तद् तीरञ्च इति परतीरम् ।
(वि.पू.क.) (B) परतीरस्य भूः इति परतीरभूः, तां परतीरभुवम् ।
(ष. त. पु.) आचार्यैदशितं तं चातिशयं प्रेक्ष्य तापसाः । सर्वेऽपि संविविजिरें, तद्भक्तश्चार्खिलो जनः ॥९७॥ अन्वय :- आचार्यैः च दर्शितं तम् अतिशयं प्रेक्ष्य सर्वे अपि
तापसाः अखिलः च तद्भक्तः जनः संविविजिरे । समास :- (१) तद्भक्तः - तेषां भक्तः इति तद्भक्तः । (ष. त. पु.) आचार्यस्यार्यशमितस्यौन्तिके प्रावजन्नर्थ । सर्वे मथितमिथ्यात्वांस्तापसा एकचेतसः ॥९८॥ अन्वय :- अथ आचार्यस्य आर्यशमितस्य अन्तिके एकचेतसः
मथितमिथ्यात्वाः सर्वे तापसाः प्राव्रजन् । समास :- (१) मथितमिथ्यात्वाः - मथितं मिथ्यात्वं यैः ते इति
मथितमिथ्यात्वाः । (समा. ब. वी.) (२) एकचेतसः - एकं चेतः येषां ते इति एकचेतसः ।
(समा. ब. वी.) तें ब्रह्मद्वीपवास्तव्या, इति जातास्तदन्वयें । ब्रह्मद्वीपिकनामान:, श्रमर्णा आगमोदिताः ॥१९॥