________________
४४ अन्वय :- मायाविना अनेन कियत् चिरं वयं मोहिताः स्म इति
तदा मिथ्यादृशाम् अपि मनः मलिन्यभूत् । समास :- (१) मायाविना - माया अस्ति अस्य इति मायावी, तेन
मायाविना । (तद्धित)। (२) मलिन्यभूत् - (A) न मलिनम् इति अमलिनम् ।
(नब्.त.पु.) (B) अमलिनं मलिनम् अभूत् इति मलिन्यभूत् ।
(गति.त.पु.) (३) मिथ्यादृशाम् - मिथ्यादृशः - पूर्ववत्, तेषां मिथ्या
दृशाम्। दत्तताले च तत्कालम्, जने तुमुलकारिणि । आचार्या अपि तत्राऽऽगुः, श्रुतस्कन्धधुरन्धराः ॥१३॥ अन्वय :- तत्कालं दत्तताले तुमुलकारिणि च जने तत्र श्रुतस्कन्ध
धुरन्धराः आचार्याः अपि आगुः। समास :- (१) दत्तताले - दत्तं तालं येन सः इति दत्ततालः, तस्मिन्
दत्तताले । (समा. ब. वी.) (२) तत्कालम् - स चासौ कालश्च इति तत्कालः, तं
तत्कालम् । (वि.पू.क.) (३) तुमुलकारिणि - तुमुलं करोति इति तुमुलकारी,
तस्मिन् तुमुलकारिणि । (उप. त. पु.) (४) श्रुतस्कन्धधुरन्धराः - (A) श्रुतमेव स्कन्धः इति
श्रुतस्कन्धः । (अव.पू.क.) (B) श्रुतस्कन्धस्य धूः इति श्रुतस्कन्धधूः । (ष.त.पु.) (C) श्रुतस्कन्धधुरं धरन्ति इति श्रुतस्कन्ध
धुरन्धराः । (उप.. त. पु.)