SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ૪૧ (C) तत्पादपादुकानां शौचम् इति तत्पादपादुका शौचम्, तद् तत्पादपादुका-शौचम् । (ष.त.पु.) (२) प्रलेपगन्धः - प्रलेपस्य गन्धः इति प्रलेपगन्धः । (ष.त.पु.) (३) अनुरागवत्-अनुरागः इव इति अनुरागवत् । (तद्धित) महत्या प्रतिपत्त्या तम्, तापसं' श्रावकाग्रणीः । अभोजयत् कार्यवशात्,पूज्या मिथ्यादृशोऽपि हि ॥८७॥ अन्वय :- श्रावकाग्रणी: महत्या प्रतिपत्त्या तं तापसम् अभोजयत् हि मिथ्यादृशः अपि कार्यवशात् पूज्याः (भवन्ति)। समास :- (१) श्रावकाग्रणी: - (A) अग्रं नयति इति अग्रणीः । (उप. त. पु.) (B) श्रावकेषु अग्रणीः इति श्रावकाग्रणीः । (स.त.पु.) (२) कार्यवशात् - कार्यस्य वशम् इति कार्यवशम्, तस्मात् कार्यवशात् । (ष. त. पु.) (३) मिथ्यादृशः - मिथ्या दृक् येषां ते इति मिथ्यादृशः । (अव्य. ब.वी.) तेन लेपापहारेण, तापसो दुर्मनायितः । नाँवेदीद्भोजनास्वादम्, विगोपागमशङ्कया' ॥८८॥ अन्वय :- तेन लेपापहारेण विगोपागमशङ्कया दुर्मनायितः तापसः भोजनास्वादं न अवेदीत् ।. समास :- (१) लेपापहारेण - लेपस्य अपहारः इति लेपापहारः, तेन लेपापहारेण । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy