________________
૩૯
अन्वय :- यदि वः प्रत्ययः न अस्ति तद् तापसः निमन्त्र्यतां गृहागतस्य तस्य अंड्री पादुके अपि प्रक्षाल्यौ । समास :- (१) गृहागतस्य गृहे आगतः इति गृहागतः, तस्य गृहागतस्य । (स.त.पु.)
।
श्रावकैस्तापसः सोऽथ', मायां कृत्वा न्यमन्त्र्यत एकस्य' श्रावकस्यौकस्यगात्परिवृर्तः जनैः " ॥८१॥ अन्वय :- अथ श्रावकैः मायां कृत्वा सः तापसः न्यमन्त्र्यत एकस्य श्रावकस्य ओकसि जनैः परिवृतः आगात् ।
८
श्रावकः सकुटुम्बो ऽपि, दर्शयन्भक्तिनाटकम्' । तं तापसमभाषिष्ट', गृहद्वारर्मुपागतम् ॥ ८२॥ अन्वय :- सकुटुम्बः अपि भक्तिनाटकं दर्शयन् श्रावकः गृहद्वारम् उपागतं तं तापसम् अभाषिष्ट ।
५
समास :- ( १ ) सकुटुम्बः कुटुम्बेन सह वर्तते यः सः इति सकुटुम्बः । (सह. ब. व्री.)
(२) भक्तिनाटकम् - भक्तेः नाटकः इति भक्तिनाटक:,
-
समास :
-
तं भक्तिनाटकम् । (ष. त.पु.)
(३) गृहद्वारम् गृहस्य द्वारम् इति गृहद्वारम्, तद्
(२) त्वत्पादौ
-
गृहद्वारम् । (ष. त.पु.) पादपद्मे
भगर्वन् ! भवतः
प्रक्षालयाम्यहम् ।
ये क्षालयन्ति त्वत्पादावात्मानं क्षालयन्ति ते ॥ ८३ ॥ अन्वय :- भगवन् ! भवतः पादपद्मे अहं प्रक्षालयामि ये त्वत्पादौ क्षालयन्ति ते आत्मानं क्षालयन्ति ।
(१) पादपद्मे - पादौ एव पद्मे इति पादपद्मे, ते पादपद्मे ।
(अव.पू.क.)
१०
तव पादौ इति त्वत्पादौ तौ
त्वत्पादौ । ( ष. त.पु.)