SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३८ समास :- (१) अकालपुष्पादि - (A) अकाले फलितम् इति अकालफलितम् । (स.त.पु.) (B) अकालफलितं पुष्पम् इति अकालपुष्पम् । (म.प.लो.क.) (C) अकालपुष्पम् आदौ यस्य तद् इति अकालपुष्पादि । (व्यधि. ब. वी.) (२) कौतुकावहम् - कौतुकम् आवहति इति कौतुकावहम् । (उप.त.पु.) (३) तपःशक्तिः - पूर्ववत् ।। उपदेशमात्रसिद्धे, साध्ये युष्मादृशार्मपि । विज्ञाने विस्मयं कृत्वा, मा स्म श्रद्धत्तं तापसान् ॥७९॥ अन्वय :-युष्मादृशाम् अपि उपदेशमात्रसिद्धे साध्ये विज्ञाने विस्मयं कृत्वा तापसान् मा श्रद्धत्त स्म । समास :- (१) उपदेशमात्रसिद्ध - (A) उपदेश एव इति उपदेशमात्रम्। (मयू. कर्म.) (B) उपदेशमात्रेण सिद्धः उपदेशमात्रसिद्धः, तस्मिन् उपदेशमात्रसिद्धे । (तृ.त.पु.) (२) युष्मादृशाम् - यूयमिव दृश्यन्ते युष्मादृशः, तेषां युष्मादृशाम् । (उप.त.पु.) त्यदाद्यन्य० ५।१।१५२ क्विप् । यदि वः प्रत्ययो' नास्ति', तापसँस्तन्निमन्त्र्यताम् । गृहागतस्य तस्याही, प्रक्षाल्यौ पादुके अपि ॥८॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy