________________
૩૬
(२) विहारक्रमयोगेन - (A) विहारस्य क्रम: इति
विहारक्रमः । (ष.त.पु.)
(B) विहारक्रमस्य योगः इति विहारक्रमयोग:, तेन विहारक्रमयोगेन । (ष. त . पु.)
(३) योगसिद्ध: - योगेन सिद्धः इति योगसिद्धः । (तृ.त.पु.) महत् तपः यस्य सः इति महातपाः ।
(४) महातपाः (समा.ब.व्री.)
तस्मै चाचार्यवर्यार्य, कथयामासुरार्हताः । स्वदर्शनोपहासं ते, तापसोपज्ञमुच्चकैः ॥ ७५ ॥
अन्वय :- ते च आर्हताः तस्मै आचार्यवर्याय उच्चकैः तापसोपज्ञं स्वदर्शनोपहासं कथयामासुः ।
समास :- (१) आचार्यवर्याय - आचार्यश्चासौ वर्यश्च इति आचार्यवर्यः, तस्मै आचार्यवर्याय । (विशे० उत्त०क०) (२) आर्हताः - अर्हन् देवः येषाम् इति आर्हताः । देवता ६।२।१०१ अण् प्रत्यय: । ( तद्धित )
(३) स्वदर्शनोपहासम् (A) स्वस्य दर्शनम् इति स्वदर्शनम् । (ष.त.पु.)
(B) स्वदर्शनस्य उपहासः इति स्वदर्शनोपहासः, तं स्वदर्शनोपहासम् । (ष. त. पु.)
(४) तापसोपज्ञम् तापसेन उपजातः इति तापसोपज्ञः, तं तापसोपज्ञम् । (उप.त.पु.) क्वचित् ५।१।१७१.. ड प्रत्ययः ।
-
-