________________
33
(३) परस्ववत् – (A) परेषां स्वम् इति परस्वम् ।
(ष. त.पु.)
(B) परस्वम् इव परस्ववत् । (तद्धित) स्यादेरिवे ७|१|५२ वत् प्रत्ययः । महता' तूपरोधेन सा तेषामेव वेश्मनि । धात्रींव लालयामास, स्तन्यपानादिना सुतम् ॥६८॥
७
१०
?
अन्वय :- महता उपरोधेन तु तेषाम् एव वेश्मनि सा धात्री इव स्तन्यपानादिना सुतं लालयामास ।
समास :- (१) स्तन्यपानादिना (A) स्तन्यस्य पानम् इति स्तन्यपानम् । (ष.त. पु.)
(B) स्तन्यपानम् आदौ यस्मिन् तद् इति स्तन्यपानादि, तेन स्तन्यपानादिना । (व्यधि. ब. व्री.)
1
चांचलपुरविषय श्रीविभूषणें ।
इतोऽपिं कन्या पूर्णा' चैति नद्यौ, विद्येते" प्रार्थिताभिधे ॥ ६९ ॥ अन्वय :- इतः अपि च अचलपुरविषय श्रीविभूषणे कन्या पूर्णा च इति प्रार्थिताभिधे नद्यौ विद्येते ।
समास :- (१) अचलपुरविषय श्रीविभूषणे - (A) अचलपुरं नाम यस्य सः इति अचलपुरनामा । (सह. ब. व्री.) (B) अचलपुरनामा विषयः इति अचलपुरविषयः । (म.प.लो.क.)
(C) अचलपुरविषय एव श्रीः इति अचलपुरविषयश्रीः । (अव. पू. क.)