SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ૩૧ समास :- (१) शय्यातरकुमाराणाम् – (A) शय्यातरा : - पूर्ववत् । (B) शय्यातराणां कुमाराः इति शय्यातरकुमाराः, तेषां शय्यातरकुमाराणाम् । (ष. त.पु.) २ ३ (२) युग्मभूः - युग्मेन भवति इति युग्मभूः । (उप.त.पु.) (३) प्रीतिगुणम् - प्रीतिः एव गुणः इति प्रीतिगुणः, तं प्रीतिगुणम् । (अव. पू. क.) ज्ञानोपकरणादानैर्बालक्रीडां प्रपञ्चयन् । वज्रः प्रमोदयामास, प्रतिवासरमार्थिकाः ॥६४॥ अन्वय :- ज्ञानोपकरणादानैः बालक्रीडां प्रपञ्चयन् वज्रः प्रतिवासरम् आर्यिका : प्रमोदयामास । समास :- (१) ज्ञानोपकरणादानै: - (A) ज्ञानस्य उपकरणानि इति ज्ञानोपकरणानि । (ष.त.पु.) (B) ज्ञानोपकरणानाम् आदानानि इति ज्ञानोपकरणादानानि, तैः ज्ञानोपकरणादानैः । (ष.त.पु.) (२) बालक्रीडाम्-(A) बालस्य योग्या इति बालयोग्या । (ष. त.पु.) (B) बालयोग्या क्रीडा इति बालक्रीडा, तां बालक्रीडाम् । (म.प.लो.क.) (३) प्रतिवासरम् - वासरं वासरम् इति प्रतिकपरम् तद् प्रतिवासरम् । (अव्य. भा. ) वज्रं दृष्ट्वा सुनन्दाऽपिं, सुरूपं शीलशालिनम् । शय्यातरेभ्योऽयाचिष्ट," मत्सूनुरिति वादिनी ॥ ६५॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy