________________
૩૧
समास :- (१) शय्यातरकुमाराणाम् – (A) शय्यातरा : - पूर्ववत् ।
(B) शय्यातराणां कुमाराः इति शय्यातरकुमाराः, तेषां शय्यातरकुमाराणाम् । (ष. त.पु.)
२
३
(२) युग्मभूः - युग्मेन भवति इति युग्मभूः । (उप.त.पु.) (३) प्रीतिगुणम् - प्रीतिः एव गुणः इति प्रीतिगुणः, तं प्रीतिगुणम् । (अव. पू. क.) ज्ञानोपकरणादानैर्बालक्रीडां प्रपञ्चयन् । वज्रः प्रमोदयामास, प्रतिवासरमार्थिकाः ॥६४॥ अन्वय :- ज्ञानोपकरणादानैः बालक्रीडां प्रपञ्चयन् वज्रः प्रतिवासरम् आर्यिका : प्रमोदयामास ।
समास :- (१) ज्ञानोपकरणादानै: - (A) ज्ञानस्य उपकरणानि इति ज्ञानोपकरणानि । (ष.त.पु.)
(B) ज्ञानोपकरणानाम् आदानानि इति ज्ञानोपकरणादानानि, तैः ज्ञानोपकरणादानैः । (ष.त.पु.) (२) बालक्रीडाम्-(A) बालस्य योग्या इति बालयोग्या । (ष. त.पु.)
(B) बालयोग्या क्रीडा इति बालक्रीडा, तां बालक्रीडाम् । (म.प.लो.क.)
(३) प्रतिवासरम् - वासरं वासरम् इति प्रतिकपरम् तद् प्रतिवासरम् । (अव्य. भा. )
वज्रं दृष्ट्वा सुनन्दाऽपिं, सुरूपं शीलशालिनम् । शय्यातरेभ्योऽयाचिष्ट," मत्सूनुरिति वादिनी ॥ ६५॥