________________
૨૫
(३) पुंरूपभृत् – (A) पुंसः रूपम् इति पुंरूपम् । (ष. त.पु.) (B) पुंरूपं बिभर्ति इति पुंरूपभृत् । (उप.त.पु.) क्विप् ५।१।१४८ क्विप् प्रत्ययः ।
भावी' प्रवचनाधारो ँ, महापुण्यः पुमानयम् । यलेन रक्ष्यो" रलं" हिं, प्रायेणांपायवल्लभम् ॥५३॥
अन्वय :- महापुण्यः अयं पुमान् प्रवचनाधारः भावी (अतः) यत्नेन रक्ष्यः हि प्रायेण रत्नम् अपायवल्लभम् ।
समास :- (१) प्रवचनाधारः - पूर्ववत् ।
(२) महापुण्यः
-
महत् पुण्यं यस्य सः इति
महापुण्यः । (समा. ब. व्री.)
(३) अपायवल्लभम् अपायस्य वल्लभम् इति
अपायवल्लभम् । (ष. त.पु.) साध्वीर्नामिति' तं' बालम्, पालनायोर्पयद् गुरु: । वज्रसरस्य तस्यादार्दू, वज्र इत्र्त्यभिधार्मपि ॥५४॥
१०
१३
-
-
अन्वय :- इति गुरुः तं बालं पालनाय साध्वीनाम् आर्पयद् वज्रसारस्य तस्य वज्र इति अभिधाम् अपि अदात् ।
समास :- (१) वज्रसारस्य
वज्रम् इव सारः यस्य सः इति
५
वज्रसारः, तस्य वज्रसारस्य । (उप.ब.व्री.) गत्वा शय्यातरकुले, भक्ते तं" बालमीयिकाः । स्वमात्मानमिवख्यायं पालनार्यापयन्नेथ ॥ ५५ ॥