________________
... २० इयन्तं कालमात्मेव, बालकः पालितो मया। नटिताऽहं त्वनेनोंच्चै,रोदित्येष दिवानिशम् ॥४०॥ अन्वय :- मया इयन्तं कालं बालकः आत्मा इव पालितः अनेन तु
अहं नटिता दिवानिशम् एषः उच्चैः रोदिति । समास :- (१) दिवानिशम् – पूर्ववत् । यद्यप्यसि प्रव्रजितस्ताऽप्येनं स्वमात्मजम् । गृहाणं मामिव त्याक्षीहे स्मैनमपि सम्प्रति ॥४१॥ अन्वय :- यद्यपि प्रव्रजितः असि तथापि स्वम् एनम् आत्मजं
सम्प्रति गृहाण माम् इव एनम् अपि मा त्याक्षीः स्म ।
स्वम् - निजम् "स्वं निजे धने" ॥१/१४।। इत्यनेकार्थः । समास :- (१) आत्मजम् - आत्मजः पूर्ववत्, तम् आत्मजम्ः । स्मित्वा धनगिरिरपि, प्रोवाचे वदतांवरः। एवं करिष्ये कल्याणि! पश्चात्तापं तु यास्यसि ॥४२॥ अन्वय :- वदतांवरः धनगिरिः अपि स्मित्वा प्रोवाच कल्याणि !
एवं करिष्ये पश्चात्तापं तु यास्यसि । समास :- (१) वदतांवरः - वदतां वरः इति वदतांवरः ।
__ (अलुप् ष. त. पु.) मा कृथाः सर्वथैदृक्षम् , कुरुषे वा कुरुष्व तत् । समक्षं साक्षिणां भद्रे! 'पुन.नं न" लप्स्यसे ॥४३॥