SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ૧૯ सदनेऽथ सुनन्दाया, जग्मतुस्तौ महामुनी । तस्यस्तवन्यनारीभिर्द्वार्यायातौ निवेदितौ ॥३७॥ अन्वय :- अथ तौ महामुनी सुनन्दायाः सदने जग्मतुः अन्यनारीभिः तस्याः द्वारि आयातौ तौ निवेदितौ । सदने - गेहे "मन्दिरं सदनं सद्म" इत्यभिधाने (९९०) समास :- (१) महामुनी महान्तौ च तौ मुनी च इति महामुनी । (वि. पू. क.) (२) अन्यनारीभिः - अन्याश्च ताः नार्यश्च इति अन्यनार्यः, ताभिः अन्यनारीभि: । (वि. पू. क.) महिलांश्चचिरे' सर्वाः, सुनन्दे'! नन्दर्नस्त्वर्या' । अर्पणीयों धनगिरे, वं' नेष्यत्येर्षं दृश्यताम् ॥३८॥ अन्वय :- सर्वाः च महिलाः ऊचिरे सुनन्दे ! त्वया धनगिरेः नन्दनः अर्पणीयः दृश्यताम् एष क्व नेष्यति ? | - ४ निरानन्दा सुनन्दापि, तमदायं स्तनन्धयम् । तेनं निर्वेदितो दस्र्थादूचे धनगिरिं " च सा ॥३९॥ तेन निर्वेदिता निरानन्दा सा सुनन्दा अपि तं स्तनन्धयम् आदाय उदस्थात् धनगिरिं च ऊचे । अन्वय : (१) निरानन्दा - निर्गतः आनन्दः यस्याः सा इति निरानन्दा | (प्रा.ब.व्री.) समास : ३ तं (२) स्तनन्धयम् स्तनं धयति इति स्तनन्धयः, स्तनन्धयम् । (उप . त . पु.) शुनी - स्तन - मुञ्ज० ५|१|११९ खश् प्रत्ययः ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy