________________
૧૯
सदनेऽथ सुनन्दाया, जग्मतुस्तौ महामुनी । तस्यस्तवन्यनारीभिर्द्वार्यायातौ निवेदितौ ॥३७॥
अन्वय :- अथ तौ महामुनी सुनन्दायाः सदने जग्मतुः अन्यनारीभिः तस्याः द्वारि आयातौ तौ निवेदितौ ।
सदने - गेहे "मन्दिरं सदनं सद्म" इत्यभिधाने (९९०) समास :- (१) महामुनी महान्तौ च तौ मुनी च इति महामुनी । (वि. पू. क.)
(२) अन्यनारीभिः - अन्याश्च ताः नार्यश्च इति अन्यनार्यः, ताभिः अन्यनारीभि: । (वि. पू. क.)
महिलांश्चचिरे' सर्वाः, सुनन्दे'! नन्दर्नस्त्वर्या' । अर्पणीयों धनगिरे, वं' नेष्यत्येर्षं दृश्यताम् ॥३८॥ अन्वय :- सर्वाः च महिलाः ऊचिरे सुनन्दे ! त्वया धनगिरेः नन्दनः अर्पणीयः दृश्यताम् एष क्व नेष्यति ? |
-
४
निरानन्दा सुनन्दापि, तमदायं स्तनन्धयम् । तेनं निर्वेदितो दस्र्थादूचे धनगिरिं " च सा ॥३९॥ तेन निर्वेदिता निरानन्दा सा सुनन्दा अपि तं स्तनन्धयम् आदाय उदस्थात् धनगिरिं च ऊचे ।
अन्वय :
(१) निरानन्दा - निर्गतः आनन्दः यस्याः सा इति निरानन्दा |
(प्रा.ब.व्री.)
समास :
३
तं
(२) स्तनन्धयम् स्तनं धयति इति स्तनन्धयः, स्तनन्धयम् । (उप . त . पु.) शुनी - स्तन - मुञ्ज०
५|१|११९ खश् प्रत्ययः ।