________________
૧૬
(४) चाटुवचनैः - चाटूनि च तानि वचनानि च इति
चाटुवचनानि, तैः चाटुवचनैः । (वि. पू. क.) । (५) उत्सङ्गनृत्यलीलाभिः - (A) नृत्यस्य लीलाः इति
नृत्यलीलाः । (ष. त. पु.) (B) उत्सङ्गे कृताः इति उत्सङ्गकृताः । (स.त.पु.) (C) उत्सङ्गकृताः नृत्यलीलाः इति उत्सङ्गनृत्यलीलाः,
ताभिः उत्सङ्गनृत्यलीलाभिः । (म.प.लो.क.) (६) मुखातोद्यवादनैः - (A) मुखैः वाद्यानि इति
मुखवाद्यानि । (तृ.त.पु.). (B) मुखवाद्यानि आतोद्यानि इति मुखातोद्यानि ।
(म.प.लो.क.) (C) मुखातोद्यानां वादनानि इति मुखातोद्य
__ वादनानि, तैः मुखातोद्यवादनैः । (ष. त. पु.) (७) शिरश्चुम्बनेन - शिरसः चुम्बनम् इति शिरश्चुम्बनम्,
तेन शिरश्चुम्बनेन । (ष. त. पु.) एवं च'रुदतस्तस्य , शिशोर्मासाः षर्डत्यः । आससाद सुनन्दाऽपि, निर्वेदं तेन सूनुना ॥३१॥ अन्वय :- एवं च रुदतः तस्य शिशोः षड् मासाः अत्यगुः सुनन्दा
अपि तेन सूनुना निर्वेदम् आससाद । अन्यदा तु सिंहगिरिस्तत्रांगांत्सन्निवेशने । विनेयैर्धनगिर्यार्यशमितादिभिरावृतः ॥३२॥ अन्वय :- अन्यदा तु धनगिर्यार्यशमितादिभिः विनेयैः आवृतः
सिंहगिरिः तत्र सन्निवेशने अगात् ।
अन्वय अपि तेन
सू
स्तत्रागाई