________________
१२
सुनन्दायाः प्रीतिपात्राण्यङ्गनाः सूतिकागृहे । प्रतिजागरणायातस्तं बालमिदमूचिरें ॥२२॥ अन्वय :- सुनन्दायाः प्रीतिपात्राणि सूतिकागृहे प्रतिजागरणायाताः
अङ्गनाः तं बालम् इदम् ऊचिरे । समास :- (१) प्रीतिपात्राणि - प्रीतेः पात्राणि इति प्रीतिपात्राणि ।
(ष. त. पु.) (२) प्रतिजागरणायाताः - प्रतिजागरणाय आयाताः इति
प्रतिजागरणायाताः । (च. त. पु.) यदि जाते ! नं ते तातः, प्रावजिष्यत्तंदोत्सुकः। जातकर्मोत्सवः श्रेया भविष्यत्ततः खलु ॥२३॥ अन्वय :- ततः जात ! यदि ते खलु उत्सुकः तातः न प्राव्रजिष्यत्
तदा जातकर्मोत्सवः श्रेयान् अभविष्यत् । समास :- (१) जातकर्मोत्सव :- (A) जातस्य कर्म इति जातकर्म ।
(ष. त. पु.) (B) जातकर्मणः उत्सवः इति जातकर्मोत्सवः ।
___(ष. त. पु.) स्त्रीजने सत्य िगुहम्, भौति न स्वामिनं विनी।
बह्वीभिरपि ताराभिर्य चन्द्रं विना नभः ॥२४॥ अन्वय :- यथा बहीभिः ताराभिः अपि चन्द्रं विना नभः (तथा) . स्त्रीजने सति अपि स्वामिनं विना गृहं न भाति । समास :- (१) स्त्रीजने - स्त्रीश्चासौ जनश्च इति स्त्रीजनः, तस्मिन्
स्त्रीजने । (वि. पू. क.)