________________
૧૬૧ (E) पटच्छायादर्शितम् आम्रच्छायासौख्यं येन सः इति
___ पटच्छायादर्शिताम्रच्छायासौख्यः । (समा.ब.वी.) (८) महीस्पृशाम् - महीं स्पृशन्ति इति महीस्पृशः, तेषां
महीस्पृशाम् । (उप.त.पु.) (९) नभःस्थः - नभसि तिष्ठति इति नभःस्थः । (उप.त.पु.) (१०) मार्गचैत्यानि - (A) मार्ग स्थितानि इति मार्ग
स्थितानि । (स.त.पु.) (B) मार्गस्थितानि चैत्यानि इति मार्गचैत्यानि ।
(म.प.लो.क.) (११) पटस्थः - पटे तिष्ठतीति पटस्थः । (उप.त.पु.) (१२) पटस्थेभ्यः - पटे तिष्ठन्ति इति पटस्थाः, तेभ्यः
पटस्थेभ्यः । (उप.त.पु.) (१३) धर्मदेशनाम् – पूर्ववत् ।
(१४) वर्षिः - पूर्ववत् । तस्यां धनकणाढ्यायाम, सुभिक्षमभवत्सदा । प्रायेणं श्रावों लोकों , बुद्धभक्तस्तु पार्थिवः ॥३३५॥ अन्वय :- धनकणाढवायां तस्यां सदा सुभिक्षम् अभवत् श्रावकः
लोकः प्रायेण पार्थिवः तु बुद्धभक्तः (आसीत्) । समास :- (१) धनकणाढ्यायाम् - (A) धनानि च कणाश्च इति
धनकणाः । (इ.द्व.)